________________
३४
नानार्णवसंक्षेपे
कालायसे सुवर्णे च स्यादाज्यं तु घृते युधि । श्रीवेष्टाहयनिर्यासे स्तोत्रेषु च चतुर्वपि ॥ १० ॥ स्युर्वहिप्पवमानाद्यान्यूर्वान्यध्वरकर्मणाम् । उन्मानभेदे चे पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥ -- आटं तु रश्मावाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥ परेष्वमिष्टोमसान्न औक्थिक्ये सामलक्षणे । वैजयन्त्यां तु शस्त्राख्ययागमन्त्रेषु भाषितम् ॥ १३ ॥ अन्ये त्ववैदिकाः प्राहुः सामवेदस्य वाचकम् । सज्जन स्वपठीदेनं साम्नः पर्याय एव हि ॥ १४ ॥ उरो वक्षसि मुख्येऽथ गवादीनां स्तनास्पदे । ऊधः सीमाख्यसान्नश्च पादभेदे तथा निशि ॥ १५ ॥ एनः पापेऽपराधे च स्यादोजो बलतोययोः । . दीप्तौ प्रकाशेऽवष्टम्भे काव्यालङ्कारभेदके ॥ १६॥ ओको गृहे जलौकायामाश्रये चाथ भूषणे । कण्वं पर्वणि किण्वं तु नमहूसंज्ञवस्तुनि ॥ १७ ॥ पिण्याके चाथ तुहिने क्षुमं कण्टकिगुल्मके । कूलं तीरे चमूकट्यां तटाके सूप एव च ॥१८॥ क्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः । केदारदारागारेपु नक्षत्रे पुरि राशिषु ॥ १९ ॥ पुण्यस्थाने च खात्रं तु चोरनिर्मितरन्ध्रके । कुलेऽन्यथ गात्रं स्यात् तनोरवयवे तनौ ॥२०॥ गजानां पूर्वजादिपादयोरथ गोत्रवाक् । लोके यानेऽप्यथो चर्म फलकाख्यास्त्रवारणे ॥ २१ ॥
१. 'एच' क. ग. घ. पाठः. २. 'पि' क. स. घ. पाठः.. ३. 'मे' ख. ग. पाठः, ४. 'न्दा' क. घ. पाउ:. ५. 'पि' क. घ. पाट:.