________________
१०४
नामार्थार्णवसंझेपे
उपोत्तमं पदं पादास्खयोऽन्येऽष्टाक्षराः स्मृताः । हरीतक्यां च पथ्याथो गायत्र्यादिषु सप्तसु ॥ ७१२ ॥ छन्दस्सु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः । क्ली पादबद्धग्रन्थे' स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥ पदाकयोग्यदेशे च यच्चाकरणकं स्वयम् । पादस्य वेधकं तत्र शर्करादाबयो नपि ॥ ७११॥ पत्रं पुंस्यपि चान्येषां पक्षिपले तरच्छदे । वाहने छुरिकायां च पर्ण तु की तरुच्छदे ॥ ७१५ ॥ पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना। पलं नृशण्डयोमासे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ प्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये । .प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७॥ त्रि पुराणे छन्दसि तु क्लीबं पञ्चाशदक्षरे । पङ्कोऽस्त्री कर्दमे पापे पण्डा मीपुंसयोर्गतौ ॥ ७१८ ॥ तत्त्वबुद्धौ स्त्रियामेव पुमानेव नपुंसके । पर्क तु कथिते नाशोन्मुखे परिणते त्रिषु ॥ ७१९ ॥ अजयस्तु खलेऽप्याह तस्यार्थश्चिन्त्यतां बुधैः । की तु पचने विद्याच्छ्रतक्षीरैजदनि च ॥ ७२० ॥ पटस्तु वस्ने केचित् तु सुवस्त्रे पुन्नपुंसकम् । पटी तु स्त्री विशिष्टे स्यात् पटे प्रावरणात्मके ॥ ७२१ ॥ इति कश्चित् प्रियालाख्यतरौ ना ली तु तत्फले । पच्छः शिलायां ना त्रिस्तु पादपीठेन गन्तरि ॥ ७२२ ॥
1. 'न्थः' क. ख. घ. ड. पाठ:. २., 'रे च द ग. पाठः.