________________
व्यक्षरकाण्डे नानालिङ्गाध्यायः ।
पाण्टिसंज्ञे तु पच्छी स्त्री भवेद् वारुकान्तरे ।
पनं स्कन्ने त्रिषु क्ली ं तु जिह्वायां पद्रवाक् पुनः ॥ ७२३ ॥ पुंसि ग्रामनिवेशे त्रिः शून्ये पर्वस्तु ना हरे इक्ष्वादीनां तु काण्डस्थग्रन्थिमध्ये नपुंसकम् ॥ ७२४ ॥ पर्विः काके द्वयोर्हिसे पुनस्त्रिषु पतिस्तु ना । पाणिग्राहे च पततिधातौ चाथाजयोऽब्रवीत् ।। ७२१ ।। गतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ 1 वृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमास || ७२६ ॥ वृद्धपत्त्री वृद्धपतिरित्याद्यं रूपमुन्नयेत् । ग्रामादेश्व यदो स्त्र्यर्थः स्वामित्वेन विवक्ष्यते ॥ ७२७ ॥
8
ग्रामपत्नी ग्रामपतिरित्याद्यं तत्र च द्विधा । पत्तिः पुनः स्त्रियां ज्ञेया पतने पदनेऽपि च ॥ ७२८॥ एकेभैकरथत्र्यश्वपञ्चपद्गबले तथा ।
लेपेन कृतलेखायां बाह्यादौ पर्तिके तु ना ॥ ७२९ ॥ पठिस्तु विदुषि त्रिः स्यान्ना तु वेदस्य पाठके । स्त्रियां फैलकिकायां स्यादल्पायां युद्धकारिणाम् ॥ ७३० ॥ पचिस्तु नाग्नौ पचतौ बुभुक्षायां तु सा स्त्रियाम् । पणिस्तु वणिजि त्रि स्याद् धातौ ना पणनार्थ के || ७३१ पपीस्तु सूर्ये रश्मौ च ना हस्तिनि तु स द्वयोः । पटुः पुंसि पटोल्याख्यवल्लीजाती रसान्तरे ॥ ७३२ ॥ लवणाख्ये तद्वति तु त्रिषु निर्व्याधिशूरयोः । अमन्ददक्षयोश्चान्ये विशदप्रज्ञ ऊचिरे ॥ ७३३ ॥ अन्यो विस्पष्ट आचष्टे ब्रूते त्वजयशाब्दिकः । तीक्ष्णे च निस्त्वरे चैषु यदा स्त्र्यर्थेऽस्य वर्तनम् ॥ ७३४ ॥
१. 'ण्टी' ख. पाठः, 'ण्डि' ग. पाठः. क. घ. पाठः. ४. 'दि' ख. ङ. पाठः
२. 'हिमः ' क. घ. पाठः. ५. 'पलहिका' ख. ङ. पाठः.
१०५
३. 'दात्यर्थं स्वा'