________________
१०६
नानार्थार्णव संक्षेपे
तदा पट्टी पटुरिति क्की तु स्यालवणद्वये ।
ऊपाये सैन्धवाख्ये चेत्येवं नानाब्रुवन् बुधाः ॥ ७३९ ।। प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु । देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥ प्रथमापञ्चमीसप्तम्यर्थेप्वेषोऽपि वाव्ययम् ।
पर्व सर्वऽपि चाचार्याः क्लीवमन्ये समामनन् ॥ ७३७॥ भाप्यकारस्तु भगवान् योगसूत्रे प्रयुक्तवान् । गुणपर्वाण इत्येवं षष्ठीतत्पुरुषे नरम् || ७३८ || विवादाववसरे पञ्चदश्यां तथोत्सवे । प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे || ७३९ ॥
इक्षुवेण्यादिदण्डानां ग्रन्थौ त्वेवेति केचन । पट्वा वत्से द्वयोः पुंसि त्वन्ये गत्यवसानयोः ॥ ७४० ॥
पत्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि । पत्रिणी तु स्त्रियां पत्न्याः कनिष्ठखसरि स्मृता ॥ ७४१ ॥ पत्रं तु (यत्रे यस्यापि ) तैंत्र स्याद् भेद्यलिङ्गकम् । पद्मी द्वयोर्गजे पद्मवति तु त्रिः स्त्रियां पुनः ॥ ७४२ ॥ पद्मिनी सरसीलक्ष्म्योः पद्मस्तम्बेऽथ पक्षिवाक् । द्वे खगे पण्डिते तु त्रिः पक्षवत्यथ पक्षिणी || ७४३ ॥ पक्षाभ्यामिव याहोभ्यां रात्रिर्युक्ता सा स्त्रियाम् । प्राणास्तु पुंस्यसुवे त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥ बहुत्वमस्याथ बले वायुवायुविशेषयोः । द्वन्द्वानां प्रथमे सानि चक्षुरादीन्द्रियेषु च ॥ ७४१ ॥ शशाख्यभेषजेऽर्थे त्रिः पूर्णे क्लीत्रं तु पूरणे ।
त्रयी तु भाजने पात्री क्ली तु योग्ये स्रुगादिके ॥ ७४१ ॥
१. 'न्यो' क. घ. पाठः . २. 'स्य' ङ. पाठः ३. 'य' क. ख. घ. ङ. पाठः. ४. 'तु' क. ख. घ. ङ. पाठः.