________________
यक्षरकाण्डे नानालिशाध्यायः। आढके पण्डिते वित्ते नद्याः, कूलद्वयान्तरे । प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७ ॥ क्ली नद्यादेः परे तीरे घटीसंज्ञे तु गोदुहाम् । दोहपात्रे स्त्रियां पारी पालस्तु त्रिषु पालके ॥ ७४८ ॥ ना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् । अस्त्री द्रोणाहये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥ पक्तौ परिणतौ दैत्यभेदे सूर्ये तरोः फले। करमर्दतरौ पुंसि तत्फले तु नपुंसकम् ।। ७५० ॥ शिशौ द्वे त्रिः प्रशस्येऽथ पातं त्रिस्त्रातशुष्कयोः । ना तु राही च पतने क्ली तु त्राणे च शोषणे ॥ ७५१ ॥ पापस्तु कुत्सिते क्रूरे त्रिषु क्लीबं तु दुप्कृते । विभीतकफले चाथ. विभीतकतरौ पुमान् ॥ ७५२ ॥ पाशो ना पाशनायां सुब्धातोः पाशयतेनि । रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथा पुनः ॥ ७५३ ॥ मृगपक्ष्यादिबन्धार्थयन्त्रभेदे च तत्कृते । अन्ये त्वाहुः परः कर्णात् सुकर्णे केशतश्चये ॥ ७५४ ॥ स्त्री तु केशाच्छिखायां स्यात् केशपाशिन्यथ त्रिषु । याप्ये प्रत्ययसंज्ञः स स्वार्थिको निहतस्वरः ।। ७१५ ॥ पाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे । पाठा पार्वं तु न स्त्री स्यात् पशुवृन्दात्मके तनोः ॥ ७५६ ॥ कक्षाघोवयवे किञ्च वक्रोपायेऽन्तिकेऽथ ना । आर्हतानां तीर्थकरभेदे पा(वीं ! व्यौ) तु ते स्त्रियौ ॥ ७५७ ॥ द्यावापृथिव्योः पानं तु त्राणशोषणयोनपि । पीतौ च ना तु निःश्वासवायो प्रायः पुनः पुमान् ॥७५८॥ १. 'तो' ग. पाठः. २ 'ती घ' ग. पाठ:.