________________
१०८
नानार्थार्णवसंक्षेप बाहुल्येऽप्यशनत्यागे मृतौ प्रगमने तथा । बाल्यादिवयसि त्रिस्तु तुल्येऽर्थे प्राच्यवाक् पुनः ॥७५९॥ प्राग्दाक्षणे शरावत्या देशे ना प्राग्भवे त्रिषु । पाक्यं तु त्रिपु पक्तव्ये क्लीबं तु विडसंज्ञके ॥७६०॥ लवणे भूमिलवणसंज्ञे च लवणेऽथ नए । प्राध्वं स्याद् दूरमार्गे च बन्धने चेति मन्वते ॥७६१ ॥ प्रवणं तु त्रिरित्येवं केचिदन्ये तु मन्वते । आनुकूल्यार्थकं प्राध्वमव्ययं चेत्यथ स्त्रियाम् ॥७६२॥ पाणिरुन्मत्तनाया स्यात् पादग्रन्थेरधोऽपि च । पुमांस्तु पृतनाकट्यां पाण्डुस्तु नरि राजनि ॥७६३ ॥ धृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च । शालिजात्यन्तरे रोगभेदे खजूंपादपे ॥ ७६४ ॥ वर्णभेदे तद्वति तु त्रिः वर्जूरफले तु नप् । पातुः पुंसि विरिश्चेऽन्यस्त्वाह रक्षितरि त्रिषु ॥१५॥ प्लावी तु पक्षिमृगयोयोरथ नपुंसकम् । पाथियोतिषि नद्यां च खर्गे चन्द्रेऽप्यथास्त्रियाम् ॥ ७६ ॥ सूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु । वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥७१७॥ पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः । ना पिशङ्गाहये वर्ण ऋषिभेदे च सर्पपे ॥७६८॥ पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाहये । पिना पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ॥७६९॥ पिण्डो गुडोरको पुंसि सङ्घाताजीवयोरपि ।
अजयस्तु निवापेऽपि शब्दवित् प्राब्रवीदैमुम् ॥७७० ॥ १. 'येऽर्थे' क. घ. ड. पाठः २. 'ल्पे' ख ग. पाठः. ३. "दिदम्' ग. पाठः. + पिण्डो गुडेरकः । गण्डोरश्च गडोलश्च' (पु. १६७. भो. १०१) इति तु वैजयन्ती