________________
धक्षरकाण्डे नानालिशाध्यायः।
पुङ्गले बोलसंज्ञे च भेषजे वपुषि त्वमुम् । पुमांसं कश्चिदाह स्म शण्डं पिण्डी त्वियं स्त्रियाम् ॥ ७७१ ॥ भक्तपिण्डे देवपीठेऽप्यथं रोमपुटे पिटः । कण्डोले च पुमान् क्ली तुच्छदिषोऽवयवान्तरे ॥ ७७२ ॥ पिटाटिकाहये पिच्छा पुनः शल्मलिवेष्टके । यवाग्वामोदनोद्भूतमण्डे प्राह तु सज्जनः ॥ ७७३ ॥ सर्वपिच्छिलमण्डेषु पक्षिपक्षे तु नप्यदः । पिच्छस्तु गुणभेदे स्याद् यद्वान् पिच्छिल उच्यते ॥ ७७५ ॥ शाकटायन इत्याह पिच्या पुनरियं स्त्रियाम् । पौर्णमास्यां त्रि तु पितृदैवते पितुरागते ॥ ७७५ ॥ पितृसाध्वादिके चाथ पत्तुं पतितुमेष्टरि । पित्सं त्रिविहगे तु द्वे पीतस्तु नरि गन्धके ।। ७७६ ॥ हरिद्रावर्णसदृशे वर्णे तद्वति तु त्रिषु । पिबतेः पीयतेश्चापि क्रियायाः कर्मतां गते ॥ ७७७ ॥ क्ली तु पीतिक्रियायां स्याद् हरिद्रायां तु सा स्त्रियाम् । पीताथ पीथशब्दस्तु क्लीबं क्षीरे जलेऽपि च ॥ ७७८ ॥ बालपेयघृते तु स्यादन्ये तु नवनीतके । अमौ च पीतिस्त्वश्वे द्वे क्रियायां पिबतेः स्त्रियाम् ॥ ७७९ ॥ पीतुर्ना भास्करे बालघृतपानार्थभाजने । चक्षुषि द्वे तु विहगे पीलुस्तु नरि पादपे ॥ ७८० ॥ ज्ञेयो गुडफलाभिख्ये काण्डे पुष्पेऽथ सज्जनः । वृक्षे कट्फलनाम्न्याह ब्रूते त्वजयशाब्दिकः ॥ ७८१ ॥ फालास्थिखण्डकेऽप्येनं द्वे विभे पीयुवाक् तु ना। आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥
१. 'द्' ग. पाठः. २. 'ना' क. ख. घ. इ. पाठः.