________________
१०
नानार्थार्णवसंक्षेपे
पुष्यस्तु ना कलियुगे नक्षत्रे तिष्यनामनि । तद्युक्ते कालसामान्ये त्रिस्तु जातेऽत्र नप् पुनः ।। ७८३ ॥ वैरूपाष्टकवर्गस्य स्यादन्त्ये साग्नि तत् तथा । कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुप्पयोः ॥ ७८४ ॥ व्योग्नि हेग्नि तथा धर्मे (ब्रु? व्र)ते च शुभकर्मणि । गङ्गाय॑योस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ . अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे । पुण्डूं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥ पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूग्नि च । वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ।। ७८७ ।। पुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि । आर्तवे योषितां ना तु विकासे स्त्री. तु पुष्प्यसौ ।। ७८८ ।। भेषजे तु बलाख्येऽथ कर्तरीनाम्नि पत्रिणीम् । स्यात् पुलोऽवयवे पुंसि श्येनपक्षिणि तु द्वयोः ॥ ७८९ ॥ पुत्रस्तु तनये पुसि पुत्री दुहितरि स्त्रियाम् । पुटी त्रयी करण्डयां क्ली नगरे ना समुद्के ॥ ७९० ॥ द्वे नृजात्यन्तरे शूद्रकवटीजे लुतं पुनः । प्लवने क्लीबमश्वस्य गतिभेदेऽप्यथ त्रिपु ॥ ७९१ ॥ तद्वत्यश्वे त्रिमात्रे च वर्णे सिक्तेऽप्यथास्त्रियाम् । पुस्तो लेख्ये क्लि लेप्यादिकर्मणि द्वे तु पुल्ववाक् ॥ ७९२ ॥ दर्वीकराख्यभुजगभेदे कीटकृमिष्वपि । कीटेषु च पुरं तु क्ली पुंस्यन्ये गेहदेहयोः ॥ ७९३ ॥
१. 'न्ये तद्धर्मे च' ग. पाठः. २. 'णः' क. ग. घ. इ. पाठः. ३. 'टिन' ख. इ. पाठः. .. 'भेदे कृ' ख. ह. पाठः.