________________
धक्षरकाण्डे नानालिकाध्यायः। ध्यामाख्यभेषजस्तम्बे सर्वतोभद्रकादिषु । शैवागमप्रसिद्धेषु मण्डलेप्वपि ना तु सः ॥ ७९ ॥ गुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः । म]जात्यन्तरे शूद्दमहिषीजेऽथ केचन ॥ ७९५ ॥ आहुः पुरिमिकारान्तामपि स्त्री नगरे बुधाः । कश्चित् तु पुंसि राज्याह ना तु शैलान्तरे पुरुः ॥ ७९६ ॥ गङ्गाद्वारप्रदेशस्थे मनुष्ये तु द्वयोरयम् । महति त्रिपु नैरुक्ताः पुनर्बहुपु मन्वते ॥ ७९७ ॥ पूर्वा स्त्रियामिन्द्रदिशि व्यपरप्रतियोगिनि । दिग्देशकालविषयेप्वग्रप्रथमयोरपि ॥ ७९८ ॥ पुराणे बहुत्वे तु पूर्वजेप्वेष वर्तते । पितामहादिष्वथ ना पूज्यः स्याच्छ्शुरे त्रि तु ॥ ७९९ ।। पूजनीयेऽथ पूरो ना नद्याः सलिलहणे । पुनर्नवायां नृस्त्री तु पूर्ती पूरी तु सा स्त्रियाम् ॥ ८०० ॥ वंशवाद्येऽथ पूर्त क्ली खातादौ पुण्यकर्मणि । त्रि तु पूर्णे रक्षिते च पूर्ण तु सलिले नपि ॥ ८०१ ॥ पूर्ती च पौर्णमास्यां तु पूर्णा स्त्री स्यात् तिथिष्वपि । पञ्चमीदशमीपञ्चदशीपु तिसृषु त्रि तु ॥ ८०२ ॥ पूरिते च समग्रे च प्रवदन्ति मनीषिणः । आकर्णकर्षणे चेषोः पूगस्तु निवहे पुमान् ॥ ८०३ ॥ क्रमुकेऽद्रौ च केचित् तु पूगीमर्थेऽत्र मन्वते । स्त्रियां तस्य फले क्लीनं पूषस्तु नरि पादपे ॥ ८०४ ॥ ब्रह्मदारुसमाख्येऽथ पूषा स्त्रीपुंसलिङ्गकः । वृद्धिक्रियायां पूतिस्तु तृणजात्यन्तरे पुमान् ॥ ८०५ ॥
१. 'ख्ये' ख. ङ. पाठः.
२. 'नि' क. ख. घ. ङ. पाठः.