________________
११२
नानार्थार्णवसंक्षेपे
दुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिपु । पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥ त्रयोदशाङ्गुले त्वेष माने पुंसि मुनीरितः । मुनिवाक्यविरुद्धत्वात् पृथो हस्ततले जगे ।। ८०७ ॥ व्याख्यात्रा येन तेनैतदसम्यगभिभाषितम् । पृश्नि किरणे खर्गे सूर्ये देवान्तरेषु च ॥ ८०८ ॥ क्लीवं तुन्ने च साम्नोश्च बृहद्भिरिति गीतयोः । त्रिषु त्वल्पवपुर्जन्तौ विन्दुचित्रपशावपि ॥ ८०९ ॥ विराजः पृश्नय इति त्वत्र वर्णनिबन्धनः । बिन्दुमत्त्वनिमित्तो वा प्रयोग इति संशयः ॥ ८१० ।। पृथुः पुंस्यादिराजन्यभेदे वैन्य इति श्रुते । अन्यत्रापि कचित् पक्ष्ये वासुदेवस्य राजनि ॥ ८११॥ . राज्ञस्त्रिशङ्कुसंज्ञस्य जनकेऽप्यनरण्यजे । विस्तीर्णे तु त्रि तत्रापि पृथुः पृथ्वीति वा स्त्रियाम् ॥ ८१२ ॥ स्त्री तु पृथ्वी पृथिव्यां स्यादुभयं कृष्णजरिके । पृथुः पृथ्वी च बाष्पाख्यभेषजे पृथुरेव सा ॥ ८१३ ॥ मर्कटे तु द्वयोः क्ली तु पृषत् पुण्ड़े तु (?) विघुषि । तथा दध्युपसिक्ताज्ये पशुगात्रस्थबिन्दुषु ॥ ८१४ ॥ तन्तुवायस्य तन्त्रे च मृगभेदे तु स द्वयोः । त्रयी तु पेटी पेडायां पेटिकायां च सा पुनः ॥ ८१५ ॥ . पेटा दास्यां स्त्रियामेव पेया तु विरलात्मनि । यवाग्वां त्रिस्तु पातव्ये रक्षितव्येऽथ नृस्त्रियोः ॥ ८१६ ॥ प्रेका प्रेजोलने च स्यादासन्यां च द्वयोः पुनः । दासे प्रेतस्तु' मृतके त्रि द्वे भूतान्तरेऽथ नए ॥ ८१७ ॥
-
१. 'ले' ग. पाठः,