SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ काण्डे नानालिङ्गाध्यायः । त्वं तप्ते भुवो भागे द्वे तु मेषे परः पुनः । पशौ गालितमुष्कैऽमुं व्याचष्टे तदसद् विदुः || ८१८ ॥ पेरुर्ना भास्करे शैले समुद्रे द्वे तु पक्षिणि । कलविङ्काह्वयेऽथ स्यात् प्रेम प्रेमा च न स्त्रियाम् ।। ८१९ ।। हे लौ च दासे तु प्रेष्यो द्वे भवत् पुनः । • प्रेषितव्येऽथ पोतो ना यानपात्रे द्वयोः पुनः ।। ८२० ॥ शिशौ दशाब्देद्विरदे पुत्रयोरपरे विदुः । चतुष्पदां तु तरुणे केचिदन्ये प्रचक्षते ।। ८२१ ॥ मोथोsस्त्री हयधोणायां त्रिः प्रिये यूनि तु द्वयोः । प्रोष्ठः पुंस्यृषभे प्रोष्ठी शफर्यां स्त्र्यथ पौरवाक् ॥ ८२२ ॥ बलभद्रे श्वेतशाली ना की तु ध्यामकाये । भेषजे पुरवास्यादिपुरसम्बन्धिनि त्रिषु ॥ ८२३ ॥ पौषस्तु तैषमासे ना सामभेदे नपुंसकम् । पौषी तु पौर्णमास्यां स्त्री संयुक्ता पुप्यभेन या ॥ ८२४ ॥ पौंस्नं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु । फलं फाले धने बीजे निष्पत्तौ भोगला भयोः ॥ ८२५ ॥ सस्ये हेतुकृते चर्मसंज्ञशस्त्रनिवारणे । शस्त्राणां च मुखेऽत्रोक्तस्थावराणां प्रसूनयोः || ८२६ ॥ क्ली पुंस्यप्यपरे ना तु करमर्देऽथ सा स्त्रियाम् । कार्पास्यां लवलीराजकोशातक्योः फलाथ सा ॥ ८२७ ॥ कोशातक्यां फलिन्यां च ताम्रादिफलके तथा । फली स्यादजयस्त्वाह मत्स्यभेदेऽपि शब्दवित् ॥ ८२८ ॥ फल्गु तु त्रिप्वसारे स्त्री काकोदुम्बरिकाये । वृक्षभेदे तु फली फलयुक्ते स्त्रियां पुनः ।। ८२९ ॥ १. 'के' ग. पाठः. ४. 'क्लीबं पुंस्यप' ग. पाठः. ११३ २. 'उदे' ङ. पाठः. ३. 'प्रो' ग. घ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy