________________
यक्षरकाण्डे नानालिझाध्यायः । .. नीतिक्रियाकर्तरि च प्रभौ चाथ नृशण्डयोः । पय सरोरुहे कीबं सङ्ख्याभेदे तथेन्द्रिये ॥७०१॥ गजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥७०२॥ त्रि तु तद्वति पद्मा तु लक्ष्मीमार्योः स्त्रियामियम् । तथैव पद्मचारिण्यां कश्चित् त्वाहाप्यविश्रुतम् ॥७०३।। स्याद् पद्मनालिकायामित्यथ सामान्तरे नुवः। उड्डुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥७.४॥ .. चण्डाले मर्कटे भेके पक्षिजात्यन्तरे तथा । यस्याख्या शकटबिल इत्यथ स्यात् त्रि पक्षिषु ॥७०५॥ श्वेतवारलपर्यन्तहंससारसकादिषु । सौश्रुतोक्तेषु कैवर्तीमुस्तके तु नपुंसकम् ॥७०१॥ पर प्रकृष्टे द्विषति पूर्वार्वाक्प्रतियोगिनोः । अन्यस्मिन् केवले दूरे त्रिषु ना परमात्मनि ॥ ७०७॥ शण्डः परार्धसंज्ञायाः सङ्ख्याया द्विगुणात्मनि । सङ्ख्यायां वैजयन्ती तु तत्सङ्ख्येयेषु वस्तुषु ॥७०८॥ वा त्रिष्वित्याह पथ्यं तु त्र्यनपेते पथो हिते । यागानेषु च नित्येषु विष्टुत्यादिषु मन्वते ॥७०९॥ ऋक्सामेषु तथा दाशरात्रिकेष्वथ सा स्त्रियाम् । जातिच्छन्दोविशेषेऽस्य स्यादार्याख्यस्य चान्तरे ॥७१०॥ गणेषु त्रिषु यस्यादावर्धयोदृश्यते यतिः । बृहतीच्छन्दसो भेदे यस्य स्याद् द्वादशाक्षरम् ॥७११॥
१. 'मः' ख. ग. पाठः. । २. 'कवि' ग. पाठः.. ३. 'त्रिषु' ग. पाठः.
* दात्यूहश्चाय शकटाविले प्लवपरिष्ठवौ (पु. २७. श्लो. १२) इति तु वैजयन्ती।