SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०२ नानार्थार्णवसंक्षेपे नीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः । कार्ये शौक्लये च गुणयोनि तु तद्वति तत्र च ॥ ६९१॥ स्व्यर्थे नीलैव वस्ले स्याद् संज्ञायां तु द्वयं भवेत् । नीला नीली च नील्येव प्राणिनि स्यादथो पुमान् ॥ १९२ ॥ नीचः शनैश्चरे नीचैःस्वरे च त्रि तु तद्वति । वामने च निकृष्टे च नीडं त्वस्वी कुलायके ॥ ६९३ ॥ गृहे च नीर्थशब्दस्तु पूर्वराजे कचिनरिं। दे ब्रामणे धर्मशीले पुननिरथ नीकैवाक् ॥ ६९४ ॥ द्वे ज्ञातौ च खगे' चाथ न्युजो भव्याहृये तरौ । ना तत्फले तु की त्रिस्तु कुब्जेऽधोमुख एव च ॥ १९५ ॥ वैजयन्त्यां तु ना व्याधावित्युक्तं "न्यूङ्खवाक् पुनः । षट्स्वीकारेषु ना त्रिस्तु सुन्दरेऽथाजयोऽवदत् ॥ १९१॥ अतिप्रिये द्वयोस्तु स्तः सूतमागधयोः पृथक् । नूधा (नूधाश्च स! अनूधाच) प्रोक्तौ सकारान्तौ मनीषिभिः ॥ १९७ ।। नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८॥ . ना त्रिस्तु भूतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ १९९॥ नेत्वं द्यावापृथिव्योश्च पुमांस्तु शशलान्छने । नेता भव्यतरौ पुंसि तत्फले क्ली त्रि सारथौ ॥ ७००॥ १. 'की' इ. पाठ:. २. 'ड' क. ग. घ. पाठः. ३. 'च' इ. पाठ:. ४.'' स. पाठः. ५. 'केनचित्' इ. पाठः. . • 'न्युजः सम्यङ्मनोझे च सानः षट्प्रणवेऽपि च' इति तु मेदिनी ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy