SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः । 'पारिभाव्याह्वये व्याधिभेदे त्रि तु भुवि स्थिते । क्रुष्टः सामस्वराणां स्यात् सप्तानामादिमे पुमान् ॥ २३४ ॥ रुदिते क्ली त्रि तु क्रुष्टिक्रियायाः कर्मतां गते । कुण्डं नपुंसकं स्थाल्यां काञ्जिके वहिगर्तके ॥ २३५ ॥ जलाशयविशेषे च देवतादेरथो पुनः । सज्जनः प्राह कुम्भेऽपि कुण्डी तु स्त्री कमण्डलौ ॥ २३६ ॥ कुण्डा तु जाते जारात् तु पतिवतीसुते द्वयोः । अविवाह्यासु जाते च कुल्या तु सरित्ति स्त्रियाम् ॥ २३७ ॥ नीरप्रणालिकायां च कृत्रिमाल्पसरित्यपि । कुलस्त्रियां कण्टकार्यामलिन तु की गुमांस्तु सः ॥ २३८ ॥ रसभेदे कटोश्चापि कषायप्त्य च मिश्रणात् । जाते तद्वति तु त्रि स्यात् कुलीनेऽपि नृभूम्नि तु ॥ २३९ ॥ नीद्धदे दाक्षिणात्ये मध्यदेशस्थितेऽपि च । उदग्देशस्थिते चाथ कुत्सा स्त्री निन्दनेऽथ ना ॥ २४० ॥ अरल्याव्यप्रगाणे म्गाद कोऽगन्तरेऽप्यथ । तदपत्येषु बहुयु गोत्राख्येषु वयोरथ ॥ २४१ ।। क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः । त्रि क्षुद्रा स्त्री कण्टकारीवेश्याव्यङ्गानटीपु च ॥ २४२ ॥ सरधीयां च ना त्वेष उत्सवेऽशशुणः पुगान । क्षोमे क्रोधे रुजि त्रिन्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥ शस्त्रमाणकयन्त्रे ना अमाख्ये पादपान्तरे। .. शुक्लप्पाहये तस्य पुनर्नप् फलपुप्पयोः ॥ २ ४ ४ ॥ कुन्तिर्ना नृपभेदे तन्नीवृ दे तु भूम्नि च । राज्ञस्तस्य स्त्र्यपत्ये स्त्री कुन्ती कुन्तिस्तु कैश्चन ॥ २४५ ॥ १. 'तु' ङ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy