________________
नानार्थार्णवसंक्षेप कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् ।. . यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ।। २२१ ॥ गृहे स्त्रीपुंसयोरेके कुटी कुट इति द्वयम् । अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२ ॥ द्वयोस्तु क्षत्रियाज्जाते कुकुटीसंज्ञयोषिति । मनुष्यजातिभेदे स्यादश्मकुट्टनवृत्तिके ॥ २२३ ॥ कुडस्तु ना वैश्रवणे क्ली घटे लागलेऽपि च। मनुष्यजातिभेदे तु पलिनीसंज्ञयोषिति ॥ २२४ ॥ शूद्राजाते शिशौ च स्यात् कुडी कुड इति द्वयोः । कुली तु बदरीकण्टकार्योज्येष्ठस्वसर्यपि ॥ २२५ ॥ भार्यायां स्त्री नपि त्वे(नात )दृषीणां जलतर्पणे । कुलं वंशे सजातीयगणे च स्यानिकेतने ॥ २२६ ॥ तथा जनपदे द्वे तु मार्जारेऽथ कुथा त्रयी । मतङ्गजपरिस्तोमे ना तु दर्भे कुशः पुनः ॥ २२७ ॥ अस्त्री दर्भे रामसुते ना क्ली हीबेरवारिणोः । कुशा विष्टुतिकाठे स्त्री वल्गारज्जी च वाजिनः ॥ २२८ ॥ अयोविकारे च कुशी केचित् त्वन्ये प्रचक्षते । लाङ्गलस्य मुखे फालसंज्ञे क्ली तूत्पले कुवम् ॥ २२९॥ द्वयोः पशौ कुजस्तु स्यात् पुमानङ्गारके तरौ । भूमिजे तु त्रि कुञ्जस्तु न स्त्री गह्वरदन्तयोः ॥ २३० ॥ हनौ लतादिपिहितोदरेऽथो पुंस्यूषौ कचित् । कुब्जस्तु गडुले त्रि स्यानिखर्वे चापि सज्जनः ॥ २३१ ॥ गडौ त्वेव नरि प्राहामरदत्तोऽपि सज्जनः। . कुम्बा सुगहनायां स्त्री वृतौ की विदलेऽथ नप् ॥ २३२ ॥ कुव्र गृहे कर्मणि च फल्गुसङ्कटयोस्त्रिषु ।
द्वे गजेऽथास्त्रियां कुष्ठं गन्धद्रव्यौषधान्तरे ॥ २३३ ॥ १. 'बं' क. घ. . पाठः.