________________
धक्षरकाण्डे नानालिङ्गाध्यायः।
ऊर्णनाभे करण्यां च जाते वैदेहकात् तथा । मनुष्यजातिभेदेऽथ किरिट्टै सूकरेऽथ ना ॥२०९॥ धातुप्रभेदे किरतौ काले कश्चिदवोचत । किष्कुः प्रमाणभेदे स्याद् द्वादशाङ्गुलसम्मिते ॥२१० ॥ वितस्त्याख्ये चतुर्विशत्यङ्गुले हस्तसंज्ञके । शाकटायनहर्षी तु मानद्रव्यमवोचताम् ॥२११॥ छायायां च कुठारादिशस्त्रमुष्टौ च नृस्त्रियोः । क्षित्वा ना केशवे वायौ क्षित्वरी तु स्त्रियां निशि ॥ २१२॥ कश्चिन्नद्यामिति प्राह कीलस्तु नरयोषितोः । ज्वालाशङ्कुकफोणीषु बाहौ पुंसि तु शक्करे ॥२१३ ॥ कीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि । क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥२१४॥ क्लीबं नपुंसकार्थे क्ली पुमांसं त्वपरे विदुः । त्रिषु विक्रमहीने स्याद् बलहान इतीतरे ॥२१५ ॥ कीर्णः पुंसि चुरीसंज्ञे जलस्थानान्तरे त्रि तु । विक्षिप्ते स्त्री त्वभिख्यायां कीर्तिः कीर्तयतौ तु ना ॥२१६ ॥ कुम्भः पुंसि घटे मूर्धपिण्डे सामोद्भवस्य च । वेश्यापतौ सोमदत्ते सौरिराशौ महत्तरे ॥ २१७॥ कामिलाख्यव्याधिभेदे द्रोणाख्यपरिमाणके । तस्य द्वये विंशतौ च खारीणां पञ्चविंशतौ ॥२१८॥ स्त्रियां तु कुम्भी खार्यां स्यात् स्थालीभेदे च-सज्जनः । दधिमन्थनगर्गयों ब्रूते स्माथ गुमान्तरे ॥२१९॥ फट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे । त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥२२०॥
1. 'भी' ख. पाठः. २. 'ने' क. ग. घ. पाठः. ३. 'निं' इ. पाठः.