________________
नानार्थार्णवसंक्षेपे कुतूसंज्ञे स्नेहपात्रे पेठेऽन्येषां न तन्मतम् । एलायां च कुणिस्तु स्यान्नान्दीवृक्षाख्यपादपे ॥ २४६ ॥ हस्ते च विकले पुंसि त्रि तु तद्वत्यथो कुटि।। नृस्त्री गृहेऽतिकुटिले कुट्टिः कुट्टयतौ पुमान् ॥ २४७ ॥ अयसि स्त्री कुरुस्तु स्याद् मात्विग्राजर्षिभेदयोः । ना नीवृदन्तरे त्वेष पुंभूम्न्यप्युत्तराहये ॥ २४८ ॥ वर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ । कुन्दुयोर्मूषिके स्यात् पालक्यासंज्ञके तु ना ॥ २४९ ॥ शाकभेदे कुमुत् तु त्रिगीहर्षयुते स तु । गर्थे हर्षे स्त्रियां क्ली तु कुमुदे स्त्री तु कुम्भिनी ॥ २५० ॥ भूमौ द्वे तु गजे नक्रे स तु कुम्भवति त्रिषु । कुण्डी त्वश्वे द्वयोः कुण्डवति त्रिः क्रुश्ववाक् पुनः ॥ २५१ ॥ द्वे सगाले बके त्वन्यः शिवायां क्रुश्वरी स्त्रियाम् ।... कूटोऽस्त्री पुञ्जमायाघेष्वद्रिशृङ्गे शरान्तरे ॥ २५२ ॥ अयश्शलाकासंज्ञाके सीराङ्गे फालसंज्ञके । अयोधनेऽनृते दम्भे व्योनि निश्चलयन्त्रयोः ॥ २५३ ॥ एक निश्चलयन्त्रेति केचिदर्थममन्वत ।। भमशृङ्गपशौ तु त्रिः कूर्चीऽस्त्री श्मश्रुपीठयोः ॥ २५४ ॥ भ्रूमध्ये कत्थने दर्भे तन्तुवायपरिच्छदे । तथा यतिपवित्रे च पादाङ्गुष्ठान्तरेऽपि च ॥ २५५ ॥ स्त्री तु चित्रकराणां स्यात् कूर्ची लेखनसाधने । • कूचो द्वे हस्तिनि स्त्री तु कूची कैश्चन वर्णिता ॥ २५६ ॥ उदश्चितो विकारे च प्रमदायां च ना पुनः । कूपो भूषितकन्यायां दातुं गर्वोदपानयोः ॥ २५७ ॥
१ 'क्या' क. ख. पाठः.