________________
म्यक्षरकाण्डे नानालिशाध्यायः।
गुणवृक्षेऽमकूपे तु कूपी मी कूप्यवार पुनः । क्ली पांयुलवगाभिख्यलवणे भेद्यवत् पुनः ॥ २९८ ॥ कूपसाधौ त्रि तु रो नृशंसे कठिनोष्णयोः । क्रुद्धे दरिद्रे घोरे च गुणमात्रे तु पुंस्वयम् ॥ २१९ ॥ . उणे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा । बदरीकण्टकार्योः क्ली त्वस्नि कूर्मस्तु कच्छपे ॥ २६० ॥ द्वयोर्गजस्य त्वनिस्थप्रदेशे ना नखात् परे । कृष्णं नपुंसकं सीसे मरिचे दुरितेऽयसि ॥ २६१ ॥ करमर्दफले चाथ पुमान् विष्णौ हुताशने । ध्वान्तपक्षे त्रीहिमेदे व्यासे गध्यगपाण्डये ॥ २६२ ॥ वलाहके कलियुगे करगर्दाख्यपादपे । कालवणेऽप्यथो नैल्ययुक्ते चकितचेतसि ॥ २६३. ॥ वाच्यलिङ्गो द्वयोस्तु स्यात् सर्प शूद्रे मृगान्तरे । काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ।। २६४ ॥ द्रौपद्यामथ पिप्पल्यां गजिकासंज्ञसर्पपे । जलकाजातिभेदेषु द्वादशस्वपि पट् स्मृताः ॥ २६५ ॥ सविषास्तेषु चैकस्मिन् द्राक्षातिविषयोरपि । हिरण्याद्यास्तु याः प्रोनाः राप्त जिहाः शिवागगे ॥ २६६ ॥ अमेस्तास्वपि चैकस्यां या दक्षिणदिशि स्थिता । कृतं तु निर्मिते त्रि स्याद् भक्ताय स्थितकिकरे ॥ २६७ ॥ क्लीयं त्वादियुगेऽनादिपकहव्येऽशदेविनाम् । अक्षपातप्रभेदे च स्तोमच्छन्दःप्रभेदयोः ।। २६८ ॥
1. 'नापिप' क. ख. घ. पाठः.
* 'यवादि त्वकृतं हव्यं तण्डुलास्तु कृताकृतम् । अनादि कृतम्' (पु. ५१. श्लो. ९८.) इति वैजयन्ती ।