________________
नानार्थार्णवसंक्षेपे एतेषु युगसाधादर्थेषु त्रिषु वर्तते । इत्येक आहुः पर्याप्ते क्रियायां कृत्यवाक् पुनः ॥ २६९ ॥ त्रिः क्रुद्धलुब्धभीतावमानितेष्वपरे पुनः।। विद्विष्टेऽन्ये तु संरब्धे कर्तव्यत्रश्चितव्ययोः ॥ २७० ॥ फर्तनीये कृतिकृतकृत्यसाधावमुं पुनः। अजयो विद्विषि प्राह नब्लिङ्गं तु प्रयोजने ॥ २७१ ॥ स्त्री तु कृत्या क्रियायां स्याद् वैजयन्त्यां तु दैवते । अभिचारोत्थिते स्त्री च नए चेत्यथ कुशध्वनिः ॥ २७२ ॥ तनुनि त्रिः पुमान् केतुग्रहेषु त्रि तु कृष्टवाक् । सामगीतिप्रकाराणां भेदेनैकेन संयुते ॥ २७३ ।। प्राप्ते च कृष्टिक्रियया कर्षणे तु नपुंसकम् । कृच्छ्रे कष्टे त्वधर्मे क्ली तद्वति त्रिषु न स्त्रियाम् ॥ २७४ ॥ तपोमात्रे तथा प्राजापत्यसान्तपनादिषु । कृत्स्नं जले क्ली सर्वस्मिस्त्रिः कृतस्तु मृगान्तरे ॥ २७१ ।। द्वयो नौ कृषिस्तु स्त्री कृषिभूमौ च कर्षणे । धात्वोः कृषतिकर्षत्योः पुमान् कृष्टिस्तु कर्षणे ॥ २७६ ॥ मनुष्ये च स्त्रियां ना तु विपश्चिति कृतिः पुनः । पुमान् कृणत्तिकृन्तत्योः स्त्री क्रियायां कृतेऽपि च ॥ २७७ ॥ चतुरक्षरकेच्छन्दोभेदेऽशीत्यक्षरेऽपि च । कृविस्तु रूपे ना तन्तुवायद्रव्ये च कैश्चन ॥ २७८ ॥ पेठेऽन्यैस्तन्तुवाये द्वे स्त्री तु नापितभाण्डके । कत्रिकासंज्ञकेऽथ स्याद् क्षेमशब्दो नृशण्डयोः ॥ २७९ ॥ मङ्गले प्राप्तरक्षायां मोक्षे त्रिषु तु निर्भये । ना चण्डासंज्ञभैषज्ये केशी* तु स्त्रीत्यभाषत ॥ २८ ॥
१. 'ती' इ. पाठः. २. 'पु' ग. पारः. ३. 'त' क. इ. पाठः, 'तं तु' ख. पाठः. ४. “पि' क. ख. पाठः. ५. 'कू' क. इ. पाठः. ६. 'त्रि' ख. पाठ:. ७. 'शे' ज. पाठः.
- 'चूहा केशी केशपाशी' (पु. १८१. श्लो. १०२.) इति वैजयन्ती।