________________
नानार्थार्णवसंक्षेपे पुंसि वहौ च वजे च.त्रि तूपक्षयकारिणि । द्रवो नर्मणि निर्यासे द्रषणे च पलायने ॥ १७॥ ॥ पुंसि मी तु द्रवा नद्यां त्रिर्धनप्रतियोगिनि । दरः शङ्के भये श्वने छिद्रमात्रे तु सज्जनः ॥ ५७५ ॥ नृशण्डः कन्दरे तु स्त्री दरी स्वल्पार्थके पुनः । दरोऽव्ययमिति माहुदलं तु की तरुच्छवे ॥ १७ ॥ न नी भागेऽथ ना इन्द्रः समासे चार्थचोदिते । नशण्डस्तु युधि भी तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥ युग्मे च भैधलिङ्गं तु युग्मावयववस्तुषु । दपिस्त पुंसि श्रीपिष्टसंज्ञनिर्यासवस्तुनि ॥ १७८ ॥ की तु क्षीरविकारे स्याद् विप्रप्रियमिति श्रुतेः । दर्विः समुद्रे चक्रे च ना स्त्री तु प्रतिकीलके ॥ ५७९ ॥ दस्युस्तु द्वे चतुष्षष्टौ मर्त्यजात्यन्तरेषु ये । चौर्याविदोषदुष्टत्वाद् भवेयुः सहिष्कृताः ॥ ५८० ॥ तेषु ना तु रिपौ त्रिस्तु तस्करेऽथ द्रवत् त्रिषु । पलायके द्रावके च द्रवन्ती तु स्त्रियामियम् ॥ ५८१ ॥ न्यग्रोधीसंज्ञकस्तम्बे दर तु स्त्री भये हृदि । ... नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥ हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् । तस्यैव पुमपत्येषु भूग्नि देशस्य भूपतेः ॥ ५८३ ।। दण्डी पुंसि यमे द्वाःस्थेऽप्यथ दण्डवति त्रिषु । द्वे शुके द्वे तु दंष्ट्री स्यात् सर्प पाहाख्ययादसि ॥ १८ ॥ वराहे मूषिके व्यानेऽप्यथ दंष्ट्रावति त्रिषु । दासो भृत्ये द्वयोः स्त्री तु पडासंज्ञवीरुधि ॥ १८ ॥ 1. 'श'. पाठः. २. 'पु' स. पाठः.