________________
ध्यक्षरकाण्डे नानालिङ्गाध्यायः। क्ली तु तस्य फले वक्रेऽप्यथ तैलो नृशण्डयोः। - तिलस्नेहे तिलस्य त्रिः सम्बन्धिन्यथ तोग्मवाक् ॥ ५६३ ॥ हरिद्यवे ना हरितवर्णे चाथ त्रि तद्वति । क्ली त्वने कर्णमूलेऽथ तोडं सशिखमुण्डने ॥ ५६४ ॥ क्लीबेऽपनयने पुंसि दण्डोऽस्त्री निग्रहे मथि । आज्ञायां शासने राज्ञां हिंसायां लगुडे नृपे ॥ ५६९ ॥ सेनायां वृक्षशाखायामथ दक्षः प्रजापतौ।। पाचेतसे बले पुंसि त्रिषु चारुणि पेशले ॥ ५६६ ।। कुकुटे तु द्वयोः स्त्री तु भुवि दक्षा दशा पुनः । ... परमायामवस्थायामवस्थामात्रकेऽपरे ॥ ५६७ ॥ आयुषो दशमांशेऽन्ये विपाके कर्मणः परे । . दीपवर्ती च वर्ती च वस्त्रस्यान्ये तु मन्वते ॥ ५६.८ ।। अस्मिन्नर्थे स्त्रियां भून्नि पुंभूम्न्यन्येऽथ दंशवाक् । दशनाख्यक्रियायां ना मक्षिकायां तु स द्वयोः ।। ५६९ ॥ वन्यायां स्त्री तु तज्जातिभेदे दंश्यल्पके ऽथ ना। दन्तः स्याद् दशने शैलकटकेऽन्यस्त्ववोचत ॥ ५७० ॥ दंष्ट्रायां हस्तिनश्चेति दन्ती तु स्थावरान्तरे । नागदन्तीसमाख्ये स्त्री दत्तं तु नपि हेमनि ॥ ५७१ ॥ त्रिषु विश्राणिते दभ्रः पुनश्चन्द्रसमुद्रयोः । ना त्रि त्वल्पे च कुशले दल्भं तु नपि वल्कले ।। ५७२ ।। गोत्रकृत्यृषिभेदे ना दर्वशब्दस्तु राक्षसे । द्वयोर्देशविशेषे तु पुंभूम्न्यप्यथ दस्मवाक् ॥ ५७३ ॥ १. 'णो' क. स. घ. ङ, पाठः.
+ 'तोक्मं कर्णमले पुसि हरिते च हरिद्यत्र' इति तु मेदिनी । 'कर्णमूलेऽनहरितोस्तोक्म तोक्मो हरिद्यवः' (पु. २३३. श्लो. ३८) इति वैजयन्ती।