________________
नानार्थार्णवसोपे तुम्बा नाभावलाब्वां तु तुम्बी तुम्बं तु तत्फले। की तुच्छं तु शून्ये त्रिष्वसुखे तु नपुंसकम् ॥ ५५१॥ तुञ्जस्तु दाने वजे च बलादानादिके च ना। तुञ्जा तु रक्षणे स्त्री स्याद्धिसायां तु नरस्त्रियोः ॥ ५५२ ॥ तुम्नस्तु व्यथिते त्रि स्यान्नान्दीवृक्षे तु पुंस्ययम् । तुष्टस्तु नान्दीवृक्षे ना तुष्टौ क्ली तद्वति त्रिषु ॥ ५९३ ॥ तुषस्तु पुंसि धान्यानां त्वचि तत्सदृशे तथा । हिरण्यादेश्च शकले विभीतकतरावपि ॥ १५ ॥ तत्फले क्ली तुटिस्तु स्त्री पुंस्यप्येके प्रचक्षते । वाद्यभेदे लवे चाल्पकालभेदे च संशये ॥ ५५५ ॥ सूक्ष्मैलायां च ना त्वेष तुटतौ स्त्री पुनस्तुरिः। तन्तुवायोपकरणभेदे पुंसि तु वारिधौ ॥ ५५६.॥ तुतोर्तिधातौ च क्ली तु तूयं तोये द्रुते त्रिषु । तूर्योऽस्त्री वाद्यनिष|पे स तु वाद्ये नपुंसकम् ॥ ५५७ ॥ तूरो ना वाद्यनिर्घोष गतित्वरणहिंसयोः । पुनः स्त्रीपुंसयोस्तूरा तूपं तु स्यान्नपुंसकम् ॥ ५५८ ।। वासोदशायां तूषा तु तुष्टौ स्त्रीपुंसयोरथ । तूर्णं त्रिषु स्यात् त्वरित हिंसिते क्ली तु हिंसने ॥ ५५९ ॥ तप्तं तु नपि षट्षष्टिस्वरे छन्दोन्तरे तथा । तृप्तौ त्रि तु स्यात् प्रीते च सुहिते चाथ तृपवाक् ॥ ५६० ॥ क्ली पापदुःखयोर्ना तु पुरोडाशे तृणं पुनः । क्लीबं स्यान्मल्लिकाभेदे सुरूपासंज्ञकेऽथ तत् ॥ ५६१ ॥ दूर्वायवेक्षुप्रभृतिक्षुद्रस्थावरजातिषु । नृशण्डयोरथ पुमांस्तेरः कतकपादपे ॥ ११२॥