________________
अक्षरकाण्डे नानालिनाध्यायः। पृष्ठवंशाधरे त्रिस्त त्रयाणां निवहेऽथ ना। शालहायनसंज्ञेषु मुनिभेदेषु भूनि च ॥ १३९॥ तिर्यक तु साचिभेदे त्रिनरं त्वाह पशुप्वमुम् । त्रिवृत् स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ ५४० ॥ नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति । तद्युक्तेऽप्यहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ ५४१ ॥ तीर्थमस्त्री पुण्यजले पुण्यक्षेत्रेऽध्वरे भगे। जलावगाहमार्गे च मन्त्राधष्टादशस्वपि ॥ ५४२ ॥ शास्त्रे निदाने योग्य च स्त्रीपुष्पे दर्शनेप्वपि । उपाध्यायेऽप्युपाये च पाहाचार्यकुलेऽपरः ॥ ५४३ ।। नदीप्वन्योऽथ तीक्ष्णोऽस्त्री विषे क्लीबं तु संयुगे। गरे चाप्यजयोऽवादीलोहे कालायसाहये ॥ ५४४ ॥ अयोभेदे परे पुंसि त्वौष्ण्ये तीक्ष्णार्जकाहये ।। स्तम्बे च चारभेदे चातिहिंसाकारधारिणि ॥ ५४५ ॥ सूर्येऽयं स्त्री वचायां स्यात् तीक्ष्णा त्रिनिशितोप्णयोः । आत्मत्यैजि च तीव्र तु त्रि(तू पू)त्कृष्टनितान्तयोः ॥ ५४६ ॥ उष्णे च की त्वसत्त्वेऽथ तीरं कूले नपुंसकम् । तीरी तु शरभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ।। तुङ्गस्तु पुंसि पुन्नागद्गुमे प्रांशौ तु स त्रिषु । त्रियां तु तुझा स्याद् वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥ अजगन्धाहयस्तम्बे पुनस्तुगी पुमान् पुनः। तुम्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नः ॥ ५४९ ॥ तुत्यं रसाञ्जने क्लीवं नीलीसंज्ञौषधौ तु सा । सूक्ष्मैलायां च तुत्था स्त्री रथचक्रस्य तु स्त्रियाम् ॥ ५५०॥
१. 'म्यवहारादौर' ग. पाठः. २. 'का' ग. पाठः: ३. 'च' क. प. पाठः. ४. न्यपि च क. प. इ. पाठः. ५. 'क' क. ख. घ. पाटः.