________________
मानार्थार्णवसंक्षेपे ताम्रा तु स्त्री कृष्णलाख्यवल्ल्या तार्श्वस्तु ना रथे । गरुडे शैलजे विष्णौ विष्णोमिनविग्रहे ॥ ५२७ ॥ सौवर्चलाख्यलवणे पुनः की द्वे तुरङ्गमे । . तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ १२८ ॥ विस्तारे तानशब्दोऽथ गीतिधर्मे नपुंसकम् । तापस्तप्तौ पुमान् स्त्री तु तापी स्यानिम्नगान्तरे ॥ ५२९ ॥ ताडो ना ताडने ताडी वी तालीसंझपादपे । तार्ण भारतवर्षस्थद्वीपमेदे नपुंसकम् ॥ १३० ॥ तृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः । त्रि स्याच्छरणदेशीये त्वाष्ट्रस्तु क्षपके पुमान् ॥ १३१॥ अरत्ननिां च यूपस्य स्यादरनौ चतुर्दशे । त्वाष्ट्री तु स्त्री सूर्यपत्नीभेदे त्वष्टुः पुनस्त्रिषु ॥ ५३२ ॥ सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद् देवतात्र च ।। अपत्ये तु द्वयोस्त्वष्टुरथ तापिलिङ्गकः ॥ ५३३ ॥ दैत्यभेदे तापयतौ नदीभेदे तु केचन। स्त्रीति पातरि तु त्राता त्रिर्ना तु सितसर्षपे ॥ ५३४ ॥ तिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि । विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ ५३९ ॥ गन्धे च सुरभावेतद् गुणत्रययुते त्रिषु । स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ ५३६ ॥ महादेवे कलियुगे वहौ पुष्याख्यतारके । तद्युक्ते कालसामान्ये तज्जाते तु व्यथ स्त्रियाम् ॥ १३७ । तिष्यामलक्यां तिग्मस्तु वज्रे चोष्णगुणेऽपि च । त्रि तु तद्वति तीक्ष्णे च.तेजिते च त्रिकं तु नप् ॥ ५३८ ॥
१. 'कावके' ग. पाठः, 'क्षचके' ख. पाठः.