________________
डाक्षरकाण्डे नानालिङ्गाध्यायः ।
विष्ण्व
माध्यमिकदेवे दिनकरे च ना ।
त्रि तु त्वक्षितरि स्यात् तु तक्षा ना वर्धकौ स तु ॥ ११५ ॥
विप्रीकरणजे मर्त्यजातिभेदे द्वयोस्तथा ।
आयोगवे च वृत्तिश्चेत् तक्षणं तस्य ना पुनः ॥ ११६ ॥ तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ११७ ॥ लग्नान्नवमराशौ च प्राहुः सांवत्सरा इदम् । शिशिरत त्वचि प्राह शाश्वतः पुन्नपोः पुनः ।। ११८ ॥ माघमासे तमस्तु की पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साइयानां प्रकृतौ बले ॥ ११९ ॥ अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ नामा: । ताल: कालक्रियामाने तृणराजाख्यपादपे ॥ १२० ॥ अङ्गुष्ठमध्यमामाने चपेटे त्रपुसेऽपि च । इषैभेदे च नाथ स्त्री ताली दृढदलाये ॥ १२१ ॥ तृणद्रुमे तामलकी सौराष्ट्र। मुसलीपु न । प्रतिताल्यामथ क्लीवं हरिताले फलेषु च ॥ ९२२ ॥ अत्रोक्तस्थावराणां स्यात् कांस्यताल्यां तु तत् त्रये । तारस्तु शुद्धमुक्तायां मुक्ताशुद्धौ च तारणे ॥ ५२३ ॥ रदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः । नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ १२४ ॥ त्रिषु तच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे । प्रणवे च नपि स्त्री तु तारा योषिति वालिनः || १२५ ॥
सुगतस्य च ताम्रं तु स्यात् क्लीवं शुल्वरूपयोः । ना शुल्बवर्णसदृशे वर्ण तद्वति तु त्रिषु ॥ १२६ ॥
१.
'वा' क. ख. घ. ङ. पाठः २. 'तु कार' ग. पाठः. ५. 'कू' स ङ. पाठः.
'मतः ' ङ. पाठः.
१
३. 'क्षु' कं. घ. पाठः.