SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८६ नानार्थार्णव संक्षेपे अः स्वरूपयोस्त्वस्त्री हस्तन्ने तु तला तलम् । इति स्त्रियां च शण्डे चाप्यथ लिङ्गत्रये तटेम् ॥ १०३ ॥ प्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्विसानुनि । तङ्कः सम्भावनायां च भयेऽप्यस्त्री ततं पुनः ॥ १०४ ॥ वीणादिवाद्ये क्लीना तु पितरि त्रि तु विस्तृते । व्याप्ते त्रयं तु त्रितये त्रित्रिवेद्यां त्रयी स्त्रियाम् ॥ १०१ ॥ नस्त्री त्रयाणां वृन्दे स्यात् त्रसं तु त्रिषु जङ्गमे । स तु स्त्री त्रासभेदे यस्मिन् सति दिशां भ्रमः ॥ १०६ ॥ गन्तुं विवेकशून्यत्वादित्येवं कश्चिदब्रवीत् । त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ तु सा त्रिषु ॥ १०७ ॥ त्वचं तु क्की सूत्कटाख्यगन्धद्रव्येऽथ वल्कले । त्वचा स्यान्नृस्त्रियोर्ना तु तटिस्तटतिधातुके ॥ १०८ ॥ सूनायां तु स्त्रियां ना तु तरिर्वैश्वानरोनले । स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ १०९ ॥ असृग्धरायां लग्माख्यराशौ वैपुषि सा पुनः । तन्वीति पिप्पलीसंज्ञभेषजे ना तु पादपे ॥ ११० ॥ नान्दवृक्षाये त्रिस्तु विरलेऽल्पे कृशेऽपि च । तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ १११ ॥ एकत्र भेदे भेदानां मण्डल्याह्वय भोगिनाम् । ग्राहाख्ययादोभेदे च सामभेदे पुनर्नपि ॥ ११२ ॥ स(निर्वाग्नि) चित्यायाः पुच्छे पक्ष्याकारस्यै वस्तुनः । छुरिकायां च खङ्गादिमुष्टौ चाप्ट स्त्रियामथ ॥ ११३ ॥ तप्ता स्याद् भास्करे पुंसि भेद्यलिङ्गं तु तापके । त्वष्टा प्रजापती वह देवतक्षणि तक्षणि ॥ ११४ ॥ १. 'टी'. पाठः ४. 'चित्ययाः' ङ. पाठः. २. ५. स्तु' क. ख. पाठः. 'रेडन' क. ख. ग. पाठः 'देहे च सा' ग. पाठः .
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy