SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ यक्षरकाण्डे नानालिङ्गाध्यायः। क्ली द्यूते जयनेऽथ निर्जयशीले स्त्रियां पुनः। जैव्यास्फोताख्यवल्ल्यां स्याद् विष्णुकान्तान्यनामनि ॥ ४९२ ॥ ज्योतिरात्मनि सूर्येऽनौ हविहोमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ।। विलोचने धने पुत्रे सामभेदेषु केषुचित् । ज्योतिष्टोमाख्ययज्ञे च क्लीवं दीप्तौ तु वा स्त्रियाम् ॥ ४९४ ॥ नित्यं पुमांसममौ चामरदत्तोऽन्वशादिदम् । पुन्नपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ॥ ४९५ ॥ ज्योत्स्नी तु स्त्री पटोल्यां स्याज्ज्योतिष्मद्रजनावपि । त्रि तु ज्योत्स्नावति स्त्री तु झषा नागबलाहये ॥ ४९६ ॥ भैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च । झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रि तु ॥ १९७ ॥ झटो झटितरि द्वे तु शूद्रामैत्रेयजे नरे। टकोऽस्त्री परशौ शैलशृङ्गे पाषाणदारणे ॥ ४९८ ॥ मुद्रितोन्मानभेदे च टङ्कणे चाथ नृस्त्रियोः । मृगभेदे व्यवस्थाने ना तु कश्मीरविश्रुते ॥ ४९९ ॥ महीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् । तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ।। त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले । पाताले समदेशे च चतुर्भागे पलस्य च ॥ ५०१ ॥ पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने । अजयस्तु पठत्येनॆत् कार्यबीजे धनेऽपि च ॥ ५०२ ॥ २. 'प्य' ख. पाठः. ३. 'तो' ग. पाठः. ४ 'नं का' १. 'वा' ख. घ. ङ, पाठः. ङ. पाठः. अंमेधांजन्ते अर्चयः' इति श्रुतेरिदन्तोऽपि ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy