________________
नानार्थार्णवसंक्षेपे
जिमी द्वे शकुनौ कश्चित् त्वाह ना क्रोधकालयोः । इति जिष्णुस्तु ना विष्णाविन्द्रे मध्यमपाण्डवे ॥ ४८०॥ अमौ च जित्वरे तु त्रिर्जिवा विन्द्रेऽपि योद्धरि । ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ।। ४८१ ॥ जीवो ना गोप्पती जन्ती क्षेत्रज्ञे त्रि तु जीवति । त्रये प्राणे स्त्री तु मौल् जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥ स्याज्जीवनक्रियायां तु नस्त्री छन्दोन्तरे पुनः । द्विषष्टिस्वरके क्लीबं जीरस्त्वग्न्यन्नयोः पुमान् ।। ४८३ ॥ अजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टहे ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ मद्गौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु । जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥ ज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः । वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥ जूर्णा स्याद् बल्बजेप्वेषा जूर्णिस्तु स्त्री ज्वरे क्रुधि । शरीरे च पुमारत्वेष आदित्ये च विरिश्चने ॥ ४८७ ॥ समीरणे हुतवहे भेवलिङ्ग तु सत्वरे। ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ ४८८ ॥ त्रपुहीबेरयोस्तु क्ली स्यालोहे नीलिकाहये । अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥ नवस्वेकत्र चालक्ष्मीगृहगोलिकयोरपि । इन्द्रदैवतनक्षत्रेऽप्यथ ज्यैष्ठी स्त्रियामियम् ॥ ४९० ॥ ज्येष्ठानक्षत्रसंयुक्तपौर्णमास्यां पुमांस्तु सः । . शुक्रमासे त्रि तु ज्येष्ठसम्बन्धिन्यथ जैत्रवाक् ॥ ४९१ ।।
१ 'पा' ख. पाठः , नाजिनाम्' ग. पाठः. २. 'मस्तु' क. ग. घ. उ. पाठः.