________________
११८
नानार्थार्णवसंक्षेपे योनौ केचित् त्वभेदेन मन्यन्ते पुन्नपुंसकम् । सूर्यतद्भेदयोस्त्वेष पुमानेव न संशयः ॥ ८७८ ॥ भङ्गस्तु ना तरङ्गे स्याद् भञ्जने च स्त्रियां पुनः । मातुलान्याहृये धान्ये भङ्गा भद्रस्तु नोक्षणि ।। ८७९ ॥ गजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे । एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥ साधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा । राखायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥ तेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः । शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥ कोपेऽथ भवितर्येष त्रि भण्डं तु नपुंसकम् । कोशस्थेऽर्थे धनवतां हास्यकारिणि तु त्रिषु ॥ ८८३ ॥ भण्डी मण्डूकपर्णाख्यतृणस्तम्बे स्त्रियामियम् । परिहासे तु भण्डा स्त्रीपुंसयोर्भक्तवाक् पुनः ॥ ८८४ ॥ सेवायांमोदने क्ली त्रिः सेविते भक्तिमत्यपि । भटस्तु योधे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८५ ॥ नटीविप्रोद्भवे भव्यः पुनर्ना पादपान्तरे । कर्मरगाहये क्ली तु फले तस्य धने तथा ॥ ८८६ ॥ कल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं तु तद्वति । योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ।। ४८७ ॥ भ्रमिः स्त्री भ्रमणे धात्वोभ्रंमतौ भ्राम्यतौ च ना। भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥ खामिधारकयो! तु पाणिग्राहे भवत् पुनः । सर्वनाम त्रि पूज्ये स्यात् स्व्यर्थे तत्र भवत्यसौ ॥ ८८९ ॥
१. 'नागर' ख. पाठः. २. 'ती तु पो' ग. पाठः. - 'मण्डूकपर्यो भण्डीरी भाण्डी योजनवल्ल्यपि' (पु. ५७. श्लो. १४५) इति तु वैजयन्ती।