________________
यक्षरकाण्डे नामालिशाध्यायः। ज्ञातरि ज्ञायमाने च फुल्ले च क्ली तु बोधने । विद्वद्वोझोस्त्रिषु बुधो ना तु चान्द्रमसायनौ ॥ ८१६ ॥ अजयस्तु सुरेऽप्याह तत्र न्यायाद् द्वयोर्भवेत् । बुधा तु धिषणायां स्त्री वृद्धिसंज्ञे च भेषजे ॥ ८६७ ॥ मुण्डीसंज्ञतृणस्तम्बे बुसं त्वस्त्री कडङ्गरे । मलनिष्पूतधान्यस्य कडङ्गर इति स्मृतम् ॥ ८६८ ॥ गोकरीपेन्धने तु स्त्री बुसा क्लांब तु वारिणि । बुस्तः प्रहसने पुंसि धनुष्कोटौ नपुंसकम् ॥ ८६९ ॥ मूषायां तु बुका स्त्री स्याच्छिवमल्ल्यां तु ना बुकः । बृहत् त्वारण्यके साम्नि त्वामिद्धीत्यूक्समुद्भवे ।। ८७० ॥ क्ली त्रिमहति तत्रापि स्व्यथै स्याद् बृहतीत्यथ । प्रसहासंज्ञवार्ताक्यामिति केचिदथापरे ॥ ८७१ ॥ सर्वेऽपि क्षुद्रवार्ताक्यां छन्दोभेदेषु केषुचित् । षट्त्रिंशदक्षरायेषु गन्धर्वाधिपतेरपि ॥ ८७२ ॥ विश्वावसोः स्त्री वीणायां बृहती पठति विमाम् । अजयो वा(पिचि) च क्लीबं पुनर्बोलमिति ध्वनिः ॥ ८७३ ॥ साज्ये मधुनि तक्कोले ना तु स्यादम्भसा भ्रमे । जायौ गन्धरसाभिख्ये मषौ लेखनिकोद्धृते ॥ ८७४ ॥ बोधिस्त्वर्थे स्त्रियां सम्यग्ज्ञाने च द्वे तु कुक्कुटे । अश्वत्थे तु पुमान् बुद्धे स्वप्यमुं सज्जनोऽपठीत् ॥ ८७९ ।। भगः पुनः स्मृतो यत्ने यशोवीर्याभूतिषु । कान्तीच्छाज्ञानवैराग्यधर्मेश्वर्यतपस्सु च ॥ ८७६ ॥ धैर्यसौभाग्यमाहात्म्यधनशुक्रश्रुतेषु च । बुद्धौ चादित्यभेदानामेकस्मिन्नपि नाथ नप् ॥ ८७७ ॥ १. 'सहने' क. स. घ. पाठः.