________________
नानार्थार्णवसंक्षेपे मुखतोयादिसंभूते धूमाभासे च वस्तुनि । शाकभेदे च बाप्पी तु स्त्रीलिङ्गा भेषजान्तरे ॥ ८५४ ॥ हिङ्गुपत्राहये वाधा न ली दुःखनिषेधयोः । ना तु क्षुद्रफले पूगे बले चाथ प्रवाहणे ॥ ८५५ ॥ बाहा नृस्त्री स्त्रिया बाहौ बाह्यं तु त्रिर्बहिर्भवे । क्ली तु खकल्पिते नृत्ते वाढं तु स्याद् भृशे त्रिषु ।। ८५६ ॥ क्ली त्वनुमतौ च स्यात् प्रतिज्ञाया च धिक् पुनः । अवश्यमर्थे देवानांप्रियः प्राह हलायुधः ॥ ८५७ ॥ बाहुः पुरुषभेदे ना कचिन्नस्त्री पुनर्भुजे। प्रमाणभेदे षट्त्रिंशदङ्गुलेऽप्यत्री-मुनिः ॥ ८५८ ॥ गृहादिद्वारपार्श्वस्थयाज्ञिकख्यातदारुषु । बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ८५९ ॥ प्रतिबिम्बे तत्प्रकृतौ समानत्वोपधानयोः । आदर्श स्त्री तु बिम्बी स्याहोठीसंज्ञलतान्तरे ।। ८६० ॥ क्ली तु तस्याः फले द्वे तु कृकलासान्तरे विदुः । यो नानावर्णभाक् तस्मिन्नथ विल्यः पुमान् द्रुगे ॥ ८६१ ।। श्रीफलाख्ये फले त्वस्य क्की मानेऽपि पलाह्वये । . बिन्दुर्ना विघुपि पशुशरीरम्पपपत्यु च ॥ ८६२ ॥ लवेऽन्योऽवयवेऽप्यन्यो वैजयन्त्यां तु दृश्यते । नश्यत्प्रसूतियोषायां स्त्रीलिङ्गो दृश्यते पुनः ॥ ८६३ ॥ . पुलिङ्गोऽमरकोशस्य शेपे सारखतोदिते । बीजो ना यावशूकाख्ये यवक्षारान्तरे तथा ॥ ८६४ ॥ धान्ये स्याद् वंशजे तु त्रिीजी वीजयति त्रिपु ।
ताते तु पुंसि बुद्धो ना सुगते त्रि तु पण्डिते ॥ ८६५ ॥ .. १.. 'च्या' क. ख. घ. इ. पाटः.
-
-
-