________________
अक्षरकाण्डे नानालिङ्गाध्यायः। . लमाच्चतुर्थराशौ च बन्धुं सांवत्सरा विदुः । भेद्यलिङ्गं त्वधिक्षेप्ये वन्धुनीति तु सूत्रकृत् ॥ ८४२ ॥ शब्दस्वरूपनिष्ठत्वे प्राहेत्याहुबहुरंतु ना । व्रतान्तहोमवह्नौ स्याद् भेद्यलिङ्गं वाच्ययोः ॥ ८४३ ॥ त्रित्वादिसङ्ख्यासङ्खयेये महार्थेऽप्यत्र व स्त्रियाम् । यदा वृत्तिस्तदा बढी बहुरित्यपि वा द्वयम् ॥ ८४४ ॥ ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवहि । यज्ञे विप्रे च भृग्वादिप्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥ की तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपस्सु च । मोक्षे जपे धने चाथ बलभन्ने व(लेली) पुमान् ॥ ८४६ ॥ कारवेल्लविशेषे च बृहत्कर्कोटकाह्वये । शोणाम्लाने नालिकेरे माषधान्ये च मज्ज्ञि च ॥ ८४७ ॥ षष्ठे शरीरधातूनी बलयुक्ते(पु?तु) स त्रिपु । बर्हिन्तु क्ली कुशे यज्ञे जले व्योग्नि महत्यपि ॥ ८४८ ॥ ना त्वमौ वाणशब्दम्नु बलिपुत्रामुरे पुगान् । इक्ष्वाकोश्च प्रपौत्रे स्यात् तथैवानोकहान्तरे ॥ ८४९ ।। ककुभाग्ये नृशण्डम्त शरतढ़ेदयोग्य । वाणा नृत्री. नीलशिष्ट्यां बालम शिशुमर्मयोः ॥ ८५० ॥ त्रिी तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः । बाला तु मल्लिकाभेदे हरिद्रायां च सा खियाम् ॥ ८५१ ॥ वामं त्रिब्रह्मसम्बन्धे स्त्री तु सप्तमु माता । एकम्यां दिशि चोळयां ब्रह्मरी लाग्न्यालोहके ।। ८५२ ॥ मत्स्याक्ष्याख्यतृणम्तम्बे वानि बागी पमान पुनः । रात्रेः स्यात् पश्चिमे यामे पुमान्त्व त्रुणि वाष्पवाक् ॥ ८५३ ।। १. 'का' ख. ग. गठ:.
॥ 'नालिकेरे तु लागला। दाक्षिणात्याऽ फलोऽवालः मुतङ्गः कूर्चकेसरः । सदाफलो बली च' (पु. ६३. लो. २२०,२२१) इति नै जयन्ती।