SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ध्यक्षरकाण्डे नानालिङ्गाध्यायः। त्रि त्वेव जायमाने च विद्यमाने च तत्र च । स्व्यर्थत्वे स्याद् भवन्तीति ना तु गोत्रस्य कर्तरि ॥ ८९० ॥ ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लश्रुतौ स्मृता । भसत् तु स्त्री दकारान्ता विष्ठायां गुह्यकोष्ठयोः ॥ ८९१ ॥ आस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते । भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥ पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः । केचित् त्वात्मनि योनी च प्राप्तिसंस्कारजन्मसु ॥ ८९३ ॥ शृङ्गारादे रसस्यापि कारणे चान्तरात्मनि । नाट्योक्तिविषये प्राज्ञे पुंसि त्रिपु तु मानिनि ॥ ८९४ ॥ भवसम्बन्धिनि बुधे भवितर्यपि ना पुनः । भागो भाग्ये तुरीयांशे रूपकार्थेऽशमात्रके ॥ ८९५ ॥ भगसम्बन्धिनि पुनस्त्रि क्ली सामान्तरेऽथ नप् । भाग्यं जन्मान्तरकृते शुभे कर्मणि चाशुभे ॥ ८९६ ॥ अशुभे च शुभे चापि कर्ममात्रे परे विदुः । भक्तव्ये तु त्रि वृद्धयायलाभशुल्कोपदात्मना ॥ ८९७ ॥ दीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि । भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्रियान्तरे ॥ ८९८ ॥ भारसाध्वादिके तु त्रिर्भासस्तु द्वे खगान्तरे । शकुन्ताख्ये नृस्त्रियोस्तु दीप्तौ सामान्तरे तु नप्. ॥ ८९९ ॥ भामस्तु क्रुधि ना स्त्री तु भामा योषिति सा त्रि तु । ईर्ष्यावत्यथ भात्र क्ली पोपे त्रिपु तु यो नरः ॥ ९०० ॥ भृतिं गृहीत्वा वसति तत्र भर्तुश्च योगिनि । भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणे तथा ॥ ९०१॥ १. 'न्तीति स्त्री' ग. पाठः. २. 'नत्' क. ख. पाठः. ३. 'भावसं' ग. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy