________________
२३०
नानार्थार्णवसंक्षेपे वणिमूलधनेऽन्ये तु पण्ये केचिदुपस्करे । भाण्डी तु स्त्री शिरीषद्रौ भण्डसम्बन्धिनि त्रिषु ॥ ९०२ ॥ भ्राजो ना श्लोकभेदेषु क्वचित् सामान्तरे तु न । भाष्यं तु क्ली विवरणग्रन्थजात्यन्तरे यथा ॥ ९०३ ॥ महाभाष्यादि तत्र स्याद् भाषणीये तु भेद्यवत् । भानुर्ना भास्करे घस्ने नृस्त्रियोस्तु गभस्तिषु ।। ९०४ ॥ .. भास्वानिन्दौ रवौ पुंसि भेद्यलिङ्गं तु भाखरे । भाखतीति स्त्रियां नद्यामुपस्यप्यथ भिल्लवाक् ॥ ९०५ ॥ नृजातिभेदे शबरान्निष्ट्यपूर्वान्धिकासुते ।। द्वयोः स्यात् सज्जनस्त्वाह पुल्लिङ्ग पक्कणे त्रि तु ॥ ९०३ ॥ भिन्द्र स्याददृढे क्ली तु व(स्त्रेने)ऽन्यो दरणेऽवदत् । भिक्षुः पुंसि परिव्राजि त्रि तु भिक्षणशीलके ॥ ९०७ ॥ चतुर्थकालाशिनि च भिदुस्तु नरि मन्मथे । वजे च धुणसंज्ञे तु क्रिमौ द्वे ना तु भीमवाक् ॥ ९०८ ॥ शम्भौ च भीमसेने च त्रि तु क्रूरे भयानके । भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥ भीरुः पुंसीमुदतरौ स्त्रियां चिोर्वारुयोषितोः । योोषनेदे परे त्रिस्तु कातरेऽथ भुजः पुमान् ॥ ९१० ॥ भूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे । पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥ उक्ताद्युत्कृतिपर्यन्तच्छन्दस्स्वकाक्षराधिके । छन्दोभेदे वसायां च कश्चित् तु भुवि चावदत् ॥ ९१२ ॥
१. 'यं' क. घ. इ. पाठः.
- + तूर्वा' इति पाठः स्यात् ।