________________
यक्षरकाण्डे नानालिकाध्यायः।
१२१
अन्यस्तु राजनि पुमानित्याह क्ली तु भूतवाक् । महाभूतेषु भवनक्रियायां प्राप्तिसत्ययोः ॥ ९१३ ॥ न्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोनिषु । अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥ नृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः । प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ।। कश्चित् तु धरणौ ब्रूते त्रि तु भ्रमणशीलके । द्वयोस्तु भृङ्गो धूम्याटे भ्रमरे च पुमान् पुनः ॥ ९१६ ॥ भृङ्गराजे परस्त्वाह भृङ्गारेऽन्यो लवङ्गके। अन्ये तु वर्णभेदे त्रिः पुनस्तद्वति नप् पुनः ।। ९१७ ॥ स्वक्पत्रसंज्ञभैषज्ये भृत्यो दासे द्वयोः स्त्रियाम् । भृत्या स्याद् वेतनेऽथो ना (y?)मिर्वायौ जलेऽपि च ॥ ९१८ ॥ द्वयोस्तु हस्तिनि त्रिस्तु भेरवाक् कातरेऽथ सः । स्त्रियां स्याद् दुन्दुभौ भेरी भेलु?ल)स्तु त्रिषु कातरे ॥ ९१९ ॥ पूज्याप्रोज्यपहीणेषु पुमांस्त्वृष्यन्तरे कचित् । "चिकित्साग्रन्थकारे स्यादुडुपेऽप्यथ भेकवाक् ।। ९२० ॥ मेघे ना द्वे तु मण्डूके मर्त्यजात्यन्तरेऽपि च । निषादब्राह्मणीजाते कातरे तु त्रिषु स्मृतः ॥ ९२१ ॥ उदीच्यनीवृद्भेदे तु भोलाः पुंभूम्न्यथ द्वयोः। . द्वीपिसंज्ञकशार्दूलभेदे भोजः पुनर्द्वयोः ॥ ९२२ ॥ राजन्यमाने मोजाख्यनीवृद्धेदेऽस्य राजनि । मर्त्यजात्यन्तरे चापि ज्ञेयः क्षत्रियगोलके ॥ ९२३ ॥ .
१. 'भ्रन्मि' ग. पाठः, २. 'ष' क. ख. ग. घ. पाठः. ३. 'पूजन' ग. पाठः..
* 'भैलो तूडभारुको' (पु. २३४. श्लो. ५२) इति वैजयन्ती। • चिकित्सामन्यश्च . रसवोरमेदाद मेरसंहितेत्युच्यते ।