________________
अक्षरकाण्डे नानालिशाध्यायः । चितिस्तु स्त्री समूहे स्याचितायां चयनेऽपि च । ज्ञाने च चेततौ त्वेष धातौ स्यानरलिङ्गकः ॥ ४२३ ॥ चीनो ना पीतमुद्रे स्याद् काककट्ठमान्तरे । मदनाख्ये तथोदीच्यनीदृद्रेदे तु भूग्नि च ॥ ४२४ ॥ तद्देशराजेषु पुनर्मंगयोश्चापि पुंस्त्रियोः । व्यवस्थयाथ मृगयोर्लक्षणं चैवमभ्यधुः ॥ ४२५ ॥ ताम्रवर्णो मृगो यः स हरिणः स्याद् स एव यः । सितक्रोडः स चीनः स्यादित्येकः प्रोक्तलक्षणः ॥ ४२६ ॥ अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलेमानकः । इत्यतितोऽथ मदनफले क्लीबमयस्यपि ॥ ४२७ ॥ चीरं क्लीच्छिद्रवस्त्रे च वल्कले च स्त्रियां त्वसौ । झिल्लिकासंज्ञकीटे स्याचीरी चुक्रस्तु ना रसे ॥ ४२८ ॥ अम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे । गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥ यन्मस्त्वादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके । त्रिरात्रं धान्यराशिस्थं तत्र चिञ्चाफलेऽपि च ॥ ४३० ॥ त्रिस्त्वम्लरससंयुक्ते चाङ्गयो तु स्त्रियामियम् । चुम्रशब्दः पुमान् नाशे विषण्णे तु त्रिषु स्मृतः ॥ ४३१ ॥ च्युतिः स्त्री च्यवने योनौ वायौ च च्योततौ तु ना । चूषा गजवरत्रायां स्त्री स्त्रीशण्डस्तु चूषणे ॥ ४३२ ॥ चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु । दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥ ना तु चूर्णयतौ द्वे तु चूचुर्जात्यन्तरे नृणाम् । किरात्यां शम्बराज्जाते वैदेहादिति केचन ॥ ४३४ ॥
१. 'हो' क. ग. घ.. पाठः, २. 'लि' ङ. पाठः. २. 'वणे तुरु. पाठः, ..