________________
१९३
नानार्थार्णवसंक्षेपे
निर्जरेऽपि विशाले च वा(गु?ग) रो वारके पुमान् । इत्येवमत्र लिङ्गानि व्यवस्थाप्यानि यत्नतः ।। १६५७ ॥
क्ली तु स्याद् वाहनं युग्ये वाहनी तु स्त्रियामियम् । पुरस्य राजमार्गे स्यादुपनिष्करसंज्ञके ॥ १६९८ ॥ अना तु वाहयत्यर्थे वाहना बागुरा पुनः । स्त्रियां स्यान्मृगबन्धन्यां मर्त्यजात्यन्तरे पुनः ॥ १६५९ ॥
वैश्यवेनीसमुद्भूते वानकं तु नपुंसकम् । ब्रह्मचर्ये त्रिषु पुनर्वनितर्यथ वापनी ।। १६६० ।।
स्त्रियामोदनमिक्षायां आसमात्र्यामना पुनः । वापना वापयत्यर्थे वार्तिकस्तु द्वयोरयम् || १६६१
दूते विवाहविख्यात धूलिभक्ते तु तन्नपि । व्याख्याग्रन्थविशेषे च वारुणी तु स्त्रियामियम् ॥ १६६२ ॥ उमायां च प्रतीच्यां च सुरायां च लतान्तरे । भेद्यलिङ्गं तु वरुणसम्बन्धिन्यथ वारिजम् || १६६३ ॥
पद्मे सामुद्रलवणे क्लीबं शङ्खे तु पुंस्ययम् । वामनस्तु पुमान् विष्णोरवतारान्तरे बलेः ॥ १६६४ ॥
द्वेष्टरि द्रुमभेदे च मदनान्ये तथा भवेत् । दिग्गजे यमकाष्ठास्थे स्वे तु त्रिप्वथ स्मृतः ॥ १६६५ ॥
वातूलः पुंसि वात्यायां त्रि तु वातास तथा । वातलेऽप्यथ का द्वे वायसः स्त्री तु वायसी ॥ १६६६ ॥
काकोदुम्बरिकायां च काकमाच्यां च भाषिता । भेद्यलिङ्गं तु विज्ञेयं वयस्सम्बन्धिमात्र के ।। १६६७ ॥
+ 'बागरस्तु गतातडे मुमुक्षी वातवेष्टके । विशारदे विषाणेऽपि निर्णये वारकेऽपि च ॥' इति मेदिनी, 'बागरो वारके शागे निर्नरे बाडवे वृके । मुमुक्षों पाण्डते चापि परित्यक्तभयेऽपि ॥' इति हेमचन्द्रथ ।