________________
त्र्यनरकाण्डे नानालिङ्गाध्यायः ।
भूम्यां तु स्त्री वसुमती वलभित् तु पुमानयम् । पुरन्दरे तथैकाकतुभेदे च नं पुनः ।। १६४५ ॥ स्यादारण्यकयोः सामभेदयोर्ऋचि गीतयोः । उपत्वाजामयोगिर इत्यस्यामथ स द्वयोः ।। १६४६ ॥
वनश्वा क्रोष्टर व्याघ्रे रभसोक्तोऽथ स द्वयोः । वयोधा यूभ्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥
वनौका वनवास्तव्ये मर्केटे तु द्वयोरयम् ।
वासन्तस्तु पुमाज्ञेयो वृक्षे कुस्काये || १६४८ ॥ वासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके । यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ।। १६४९ ॥
वसन्तजाते च तथा वसन्ते पुष्पजातिषु । वसन्तसम्बन्धिनि च वार्ताकी तु स्त्रियामियम् ।। १६५० ।।
त्रिष्वित्येके शाकफलस्तम्बे वातिङ्गणाइये । प्रसहाख्ये क्षुद्रफलस्तम्बे च प्रसवे पुनः || १६५९ ॥ तयोः क्लीबमथ द्वे स्याद् वानरो मर्कटेऽथ ना । तुरुकरांज्ञे निर्यासे नाटिका तु स्त्रियागियम् ॥ १६१२ ॥ पूगवृक्षे त्रिषु पुनर्वाटको वेष्टकेऽथ ना ।
arrar वडवावौ ब्राह्मणे तु द्वयोस्त्रि तु ।। १६१३. ।।
asबायोगिनि प्राह रभसः पुन्नपुंसकम् ।
वडवानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६९४ ॥ विकारे वरणाख्यस्य तरोर्वरणयोगिनि ।
ना तु सेतौ स्त्रीपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥
अथात्र रभसेनोक्तः श्लोकोऽयं पठ्यते यथा । विशारदे ग (दा!ता) तङ्के मुमुक्षौ बडवेष्टके || १६५६ ॥
१. 'प्यदः । क. ग. पाठ:.
१९१