________________
१५.
मानार्थार्णवसंक्षेपे द्वे तु तितिरिसंझे स्यात् पक्षिजात्यन्तरेऽय सा । बढवा पोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १९३४ ।। कामतन्त्रविदां कुम्भदास्यां च रभसस्त्वमुम् । द्विजाइनायां च प्राह शब्दशोऽय नलिङ्गकः ॥ १९३५ ॥ यं पुमांसं वृष सन्तमारोहन्ति विषप्सवः । गावस्तत्र गुदे तु स्पा बनिहुर्ना द्वयोः पुनः ॥ १५३६ ॥ मधे नि त सम्भके वास्तु पुमानवम् । भाचार्य श्रोत्रिये चाथ ब्रामणे द्वे त्रि वाभिमनि ॥ ११३७॥ बन्दना तु न ना स्तुस्थामभिवादन एव च । वर्षाभूस्तु द्वयो के वर्षाम्बीति यदा तदा ।। १६३८ ॥ वृषिः स्याद् योनिमत्यर्थे तथा गण्डूपदेऽपि च । भेकोकन्यायमावः स्यात् परेषां तु मतं विदुः ।। १६३९ ।। पुनर्नवासमाख्यायामोषधौ नीति तत् पुनः । स्यात् संशयितमस्माभिर्यतश्छन्दसि दृश्यते ॥ १६४० ॥ अनादिसम्प्रदायाचे प्रयोगे कण्ठजोप्मवान् । गुरुपको हयातोर्यपाहशम पप वै ॥ १९४१ ।। उन्नम्मयेति वर्षाहा जुहोतीति ततश्च सः । अपप्रष्ट उताहोस्विद् वर्षामरिति चापरः ॥ १६४२ ॥ पुनर्नवायां शब्दोऽस्ति व्युत्पन्नो भवतेरिति । व्युत्पाद्यमानो भवतेर्मण्डूके सावकाशकः ।। २९४३ ॥ . तस्मात् पुनर्नवायां स्यादयमोप्ठ्यभकारवान् । सन्दिग्धोऽथ त्रिषु ज्ञेयो वसमान् वसुसंयुते ।। १६४४ ॥
1. 'ना' क. पाठः. २. 'क' क. पाठः. ३. दि' ग. पाठः
.
पचनरिति अभिधानान्तरे लिखितम् ।