________________
ग्यक्षरकाण्डे नानालिकाध्यायः। सिंहोतो हस्तिपिप्पल्या कार्यासास्मि तु वर्वरः। लुब्धके ना पारसीकजने तु द्वे स्त्रियां पुनः ॥ १६२२ ॥ भार्यायां वर्वरी नद्यां केशविन्यसनान्तरे । भेद्यवत् त्वधमे वक्रकेशे च वरकस्तु ना ॥ १६२३ ॥ वनमुद्ने कोद्रवस्य प्रभेदे रूक्षणाहये । अस्त्रियां तु द्विखण्डास्ये मवेत् प्रावरणान्तरे ॥ १६२५ ॥ वठरस्तु शठे स्थूले त्रिषु वर्षे तु पुंस्थयम् । .. वघकस्तु पुमान् व्याधौ पाबीजे तु नप्यदः ॥ १६२५ ॥ भेषवद् घातके ना तु वरणः पादपान्तरे । तिकशाकाहये चैव प्राकारे चैव नप्यदः ॥ १६२६ ॥ सम्भकावावृतौ चाथ वरुणो ना प्रचेतसि । वरुणायवृक्षे च महोदररुजान्तरे ॥ १६२७ ॥ जलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः । . बसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १९२८॥ क्रियायां वसतेर्धातोः कर्तर्यत्रापि च स्त्रियाम् । यदा वृत्तिस्तदा रूपं वसन्तीति पुमान् पुनः ॥ १६२९॥ वहन्तो रथरेणौ स्यात् त्रि तु वाहक्रियाकृति । तत्र स्पर्थे यदा वृत्तिर्वहन्तीति तदा भवेत् ॥ १६३० ॥ . . ना विस्तृतको हस्ते क्ली ताने मकरेऽपि च । बलूरं तु वनक्षेत्र ऊषरे वाहने च नः ॥ १६३१॥ वल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः । वधूलस्तु गजे द्वे स्यादृषिभेदे तु घुम्ययम् ॥ १६३२ ॥ स्याद् रसायनतन्त्रस्य कर्तरि स्यात् तु भेद्यवत् । वरिष्ठः स्यादुरुतमे तथा वरतमेऽपि च ॥ १६३३ ॥
१. 'त' . पाठः.