________________
१८८
. नानार्णवसंक्षेपे श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेघेऽगिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११॥ वर्धनं छेदने वृद्धिक्रियायां भेषवत् पुनः ।। स्याद् वृद्धिसाधने चापि वर्षिणौ च स्त्रियां पुनः ॥ १९१२ ॥ गलन्तिकायामपि च सम्मान्यां च वर्धनी । वर्धना तु नः ना धातोरणं वर्धयतेरथ ॥ १६१३ ॥ वशिक भेषवत् तुच्छे क्रीवं तु गुरुणि स्मृतम् । वंशिकं त्वगुरौ जीबमध्वमानान्तरे तु ना ॥ १६१४ ॥ दशस्तोमात्मके द्वे तु वेनीशूदसमुद्भवे । मर्त्यजात्यन्तरे स्त्री तु वंशिका वंशवाद्यके ॥ १६१५ ॥ कश्चित् तु वंशजालेऽपि ब्रूतेऽथ वपनं नपि । बीजवापे मुण्डने च वानी तु स्त्रिगामियम् ॥ १६१६ ॥ 'खरुकुव्याख्यवपनशालायां क्युनस्तु ना। यज्ञे क्ली तु प्रशस्ते च वैदुप्येऽप्यथ स द्वयोः ॥ १९१७ ॥ देवब्राह्मणयोः क्लिी तु प्रज्ञाकान्त्योरथ त्रिषु । स्याद् धूर्ते वचको द्वे तु सृगाले ना तु वश्चयः॥ १६१८ ॥ मार्गे काले च दाभे च द्वे तु कारौ च कोकिले । ग्रश्चनं छेदने क्लीयं ना पत्रारशी त्रि तु ॥ १६१९ ॥ साधने छेदनस्याथ वचुष्यं तु त्रि वक्तरि । नकुले तु द्वयोराह कश्चिच्छन्दविचक्षणः ॥ १६२० ॥ वसिर ब्धिजे क्लीबं लवणे रमसः पुनः । किणिहीहस्तिपिप्पल्योरपि प्राह पुमान् पुनः ॥ १६२१ ॥
9. 'णी' क. कु. च. पाठ:.
२. 'पु' ग. ल. पाठ:.
+ वपनी स्यात् सरकुटी शिल्पा' (पृ. १६१. लो. ५०) इति तु वैजयन्ती। + 'मी तु' रति मान ।