SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे अतिमात्राभिलाषे च लावणस्तु पुमानयम् । लवणाब्धौ त्रि लवणसम्बन्धिन्यथ लासिका ॥ १५६५ ॥ स्त्री नर्तक्यां लासकस्तु त्रिषु स्यालसितर्यथ । बालानुकृतिशब्दे ना लालकः स्त्री तु लालिका ॥ १९६९ ॥ नासारज्जौ तुरगाणां स्यात् त्रिस्तु ललितर्यथ । लालनो ना सर्जरसे लालना त्वपुमानियम् ॥ १९६७॥ क्रियायां स्याल्लालयतेलाञ्छनं तु नपुंसकम् । महने चैव चिहे च संज्ञायां रभसोऽपठीत् ॥ १५६८ ॥ लान्छनी तु खियामेषा मुद्रायां लाली तु ना। . नालिकेरद्रुमे चापि बलभद्रेऽप्यव त्रिषु ॥ १५१९॥ . विद्यालाङ्गलवत्यर्थे लुभं तु वने नपि । ना तु मत्तगजे स्त्री तु वाघभेदे हि लुम्बिका ॥ १५०० ।। मक्षभेदेऽप्युलम्बाल्ये वितु लुम्बितरि स्मृतः। लम्बनं त्वर्दनं ज्ञेयं लेखनी तु सिवामियम् ॥ १५७१ ॥ स्याचित्रतूलिकायां क्ली पुनर्लेखनमित्यदः । क्रियायां लिखतेनिस्तु साधने लेखकर्मणः ॥ १५७१ ॥ लेहनस्तु शुनि द्वे स्याचौर्यग्रासिनि तु त्रिषु । सौवर्चलद्रवे त्वषी (लेहितो : लोहिते) जारणाहये ॥ १५७३ ॥ त्रिस्तु लेहयतेः कर्मभूते स्यालेडिकर्तरि । लोभनं तु सुवर्णे क्ली लोभे लोभयतेः पुनः ॥ १५७१ ॥ अर्थे स्त्रीशण्डयोविद्यालोमन लोभनेति च । लोचनं त्वक्षणि क्लीबं पश्यत्यये तु सा न ना । १५७५॥ - १. 'भशं तु क.. च. पाठ:. २. "क्ष्य' ग. पाठः. • 'सौवर्चलं प्रसस्त स्याबारणं लोहितोऽसियाम् (पृ. १३३. को. १२) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy