________________
ध्यक्षरकाण्डे नानामिनाया। अन्ये तु सारसस्यैनां प्रियायां लक्ष्मणां विदुः। लियां लतान्तरे पुत्रजननीनामि लक्ष्मणा ॥ १५५३ ॥ . ज्योतिष्मतीसंज्ञके तु सावरे रभसोऽपठीत् । त्रि तु लक्ष्मवति ज्ञेयं लदहस्त पुमानयम् ॥ १५५१ ॥ विलासे मेघलिङ्गं तु सुन्दरे शब्दवित् पुनः । व्याचटे हर्मनन्दीमं विलासबति नः पुनः ॥ १५५५ ॥ ललन्तिकासमारले स्माद् भमण सम्पने तथा। सालम्बनक्रियायो च शकुने तु बोरवम् ॥ १५५६ ॥ ससित हारभेदे की लसितेऽथ त्रिरीप्सिते । लानं तु गतौ क्रीवं लानी तु खियामियम् ।। १५५७ ॥ वखलम्बनदण्ड स्यात् तिरश्चीने गृहादिषु । लान तूपवासे स्थान मातिकमणेऽपि च ।। १५५८ ।। रजोपजीविनि पुनर्सको द्वे त्रिनु त्वयम् । स्थालवितरि लज्जालु: पुनर्लजनशीलके ॥ १५५९.॥ त्रिषु सी तु नमस्कारीसंज्ञक्षुद्रलतान्तरे । अनूपजे जलोद्भूतवल्लिभेदे च यस्य वै ॥ १५१० ॥ शमीफलेति संज्ञा स्यालक्ष्मीवांस्तु नृलिङ्गकः। कतकाख्यद्रुमे त्रिस्तु श्रीमति ली तु लाङ्गलम् ॥ १५६१ ।। गृहदारुविशेषे च पुष्पभेदे हलेऽपि च । मथ स्याल्लागली तोयपिप्पलीसंज्ञभेषजे ॥ १५६२ ।। खियाममिशिखासंज्ञलतायां च पुमान् पुनः । शालिप्रमेदेऽय क्रीवं लाइल मेदूपुच्छयोः ॥ १५६३ ॥ लाली तु स्त्रियां पृश्निपाख्यस्थावरान्तरे । गलसा तु न नौत्सुक्ये प्रार्थनायां च दौहृदे ॥ १५६४ ॥
१. 'वा' ब. पा. १. 'वाह' ग., 'दोहने क. ब. पा.