________________
१६२.
मानार्णवसंक्षेपे कासीसे शुकशिम्ब्यां च रोपणस्तु शरे पुमान् । रोहणासापने तु त्रिरथो स्याद् रोपणा न ना ॥ १९४० ॥ रोपणायां रोहिषस्तु मृगभेदे द्वयोरयम् । विज्ञेयो गर्दभामासे मत्स्यभेदे च मप् पुनः ॥ १५४१॥ कतृणाकाशयोः स्त्री तु कात्यायां रोहिषी स्मृता । रोहिणं त्वष्टसयाना लेख्यानामेकमेदके ॥ १५४२ ॥ की रोहिण्यक्षजाते तु पुंसि मेड्बति स्मृतः। की तुशण्डे स्त्यर्वे तु रोहिण्येव न तद्धितः ॥ १५४३ ॥ रौहिणस्तु पुमान् वारिवाहभूधरयोः स्मृतः । भेवलिङ्गं तु रोहिण्याः सम्बन्धिन्यथ रौरवः ॥ १५४४ ॥ पुमान् नरकभेदे स्यात् क्ली तु सामान्तरे त्रि तु । . रुरुसम्बन्धिनि तथा रभसस्तु भयहरे ॥ १५४५ ॥ ललामस्त्वस्त्रियां ज्ञेयः प्रभावे पुरुषे नृपे। ध्वजे चिढ़े च पुच्छे च पशुशृङ्गे च भूषणे ॥ १५४६ ॥ छत्रे धामनि पुण्ड्रे च भेद्यलिङ्गं तु लिजिनि । श्रेष्ठे च द्वे तु घोटेऽथ नकारान्तं ललाम वै ॥ १५४७ ॥ एष्वेवार्थेषु विज्ञेयं ललनं तु नपुंसकम् । विलासे ललना तु स्त्री कामिन्यां रभसः पुनः ॥ १९४८ ॥ जिह्वायां नाडिभेदे च लवणस्तु पुमानयम् । दैत्यमेदे पटुरसे त्रि तु तद्वति वस्तुनि ॥ १५४९ ॥ लवणद्रव्यसंसृष्टेऽप्यथ की सैन्धवादिषु । लताभेदे तु लवणी स्त्रियां स्यादय लक्षणम् ॥ १५५० ॥ जानीयात् कार्षिके चिहे नाग्नि मुद्रागसम्पदोः । क्रीव स्यालक्षणा तु स्त्री भक्त्यां स्यादपुमान् पुनः ॥ १९५१ ॥ दर्शने च विजानीयादाने चाथ लक्ष्मणः । रामानुजे पुमान् द्वे तु सारसाभिख्यपक्षिणि ॥ १५५२ ॥