________________
त्र्यक्षरकाण्डे नानालिङ्गाध्यायः ।
लोचनं लोचना चेति स्त्रियामेव तु लोचना | विचारोताविदं प्रोक्तं वैजयन्त्यां मनीषिणा । १५७६ ॥
लोहलस्तु त्रिरव्यक्तभाषिणि स्यात् पुमान् पुनः । शृङ्खला (वी?धा)र्यि इत्याह रभसः शब्दवित्तमः । १९७७ ।।
लोटना तु स्त्रियां सानुसारवाचि नपि स्वदः । विलोटने लोहितं तु रुधिरे क्लीद्वयोः पुनः ।। १५७८ ॥
2
आवतारिकसंज्ञे स्यान्मत्स्यभेदे पुमान् पुनः ।
रक्तशाली रक्तवर्णेऽप्यथ स्यात् तद्वति त्रिषु ॥ ११७९ ॥
तत्रापि स्त्र्यर्थवृत्तित्वविवक्षास्ति यदा तदा । लोहिनी लोहिता चेति द्वैरूप्यं लोचकस्तु ना ॥ १५८० ॥ .
रक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि भुवि । अजयस्तु पठत्येनं नीलीरक्तांशुके त्रितुं ॥ १९८१ ॥
दुष्टबुद्धावथ प्राह निर्बुद्धावजयस्तथा ।
स्याल्लोचितर्यथ क्लीचं लोहे स्यात् कांस्य संज्ञके ॥। १५८२ ॥
लोहजं भेद्यवत् तु स्याल्लोहसम्भूत वस्तुनि । लोमशा तु स्त्रियां मांस्यां लोमशंस्तु त्रि रोमशे ॥। १५८३ ॥
वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । प्रकारे तु स्त्रियां चाह वर्णिकां शाकटायनः ॥ १९८४ ॥
त्रिस्तु वर्णयितर्येष वलजा तु स्त्रियामियम् । अपूतधान्यराशौ स्याद् रूपवत्यां च योषिति ॥। १९८९ ॥
अना तु पुरगेहादेर्द्वारे क्षेत्रे ऽप्यथापरः । सस्येऽप्याहार्थं रभसः क्लीवं युद्धेऽप्यभाषत ॥ १९८६ ॥
१. ''क. च. पाठः. २. 'शं त्रिस्तु रो' कं. च. पाठः.
+ 'लोलोsस्फुटवादिनि । शृङ्खलाभायें' इति हेमचन्द्रः ।