________________
मानार्णवसंझपे उपरागस्तु गहौ च सक्त्यास्यव्यसने तथा। सूर्यचन्द्रग्रहे च स्यादुपःक्तौ च कीर्तितः ॥ १॥ उपसर्गः क्रियायुक्तानी संसर्ग एव च । उत्पाते चाप्यथोत्लाते ग्रहणे चन्द्रसूर्ययोः ॥ ४२ ॥ राही चोपाठवोऽध्यासे चेति-धीराः प्रचक्षते। उपग्रहस्तु वन्दौ स्थाद् ग्रहणेऽप्यनुकूलने ॥४३॥ स्थात् परस्मैपदेऽप्यप आत्मनेपद एव च। उपपर्यस्तु संस्पर्शे खानाचमनोरपि ।। ४४ ॥ उपकारस्तूपकृतौ विकी कुसुगादिषु । इत्युकं कैश्विदस्माकं भासते तदयुक्तवत् ॥४५॥ उपचारस्तु तत्र स्यात् सकारो यो विधीयते । विसर्जनीयस्य खाने प्राभृतौ ते) चातुपासने ॥ ४६॥ उपनाहस्तु वैरानुबन्धे वीणानिकाधने। पद्मलोचनसन्धिस्थरोगभरे च मन्वते ।। ४७ ॥ अणार्भेषजे बीजेऽप्युपताप तु कीत्यते। रोगे तापेऽप्यय प्रोक्तो बारिवाहमहेन्द्रयोः॥१८॥
ऋजसानः श्मशाने च त्रिवर्षेषु मनीषिभिः । · · कारकरो राजवृक्षे गिरिभरे च दर्शितः ॥ १९॥ ...
कोरालिको वृक्षमात्रे. पठितः + डिवजयोः । कारोतरः सुरामण्डे को कामोत्सवः पुनः ॥ ५० ॥
... ''क.ब. पाठः. २. 'दा' क. ग २. पाठः. ३..'' ह. पाठः.... 'देपवाजे क... पाठः. ५. 'क' ग. ह. भ. पा. . ग. ह. पार:. .. 'त' ग. पाठः..
अशिखायोः' इति स्यात् । स यो कलिक' (पृ. २६६. लो. २०) इति बैज. यन्ती। .. कारोतरो नान वैदव पिटतो भा जनविशेषः, यस्मिन् मुरायाः सत्व किवते' इति भाष्यम् । 'कारोत्तरः सुरामण्डः' इति यादवामरसिंह।