________________
. चतुरक्षरकाण्डे पुलिसण्यायः।
सपायः।
अनुवर्षस्तु चपके मद्ये चाथानुभावधान। .. सूचके चापि भावत्य सतां च मशिनियो ।॥ २२ ॥ प्रभावेऽप्यधिशासत्तु गन्ध आदि को। निवासेऽप्यग्निनन्या श्रीपगामात श्रुते ॥ ३० ॥ वृक्षभेदेऽग्निमथनेऽप्यङ्गहारस्तु नृत्यताम् । भाविक्षेपणेऽस्य हरणेऽयो अलम्बुसः॥ ३१॥ भेषजस्तम्बभेदे च प्रहस्ताख्ये च राक्षसे। .. अपांगर्भो मरुद्वयोरथाणिरित्ययम् ॥ ३२ ॥ पुरोहितेऽप्यथर्वज्ञेऽव्ययाश्वरिपुरित्ययम् । महिषे करवीरे चा(प्य? प्या)वसथ्यानिः पुनः ।। ३.३ ॥ ज्ञेय आवसथे चाग्निभेदे चाइनीयतः। प्राग्देशस्थेऽयात्मयोनिः स्मरे स्मरहरेऽनेले ॥ ३४ ॥ विरिश्चनेऽप्यथाग्नीन्द्वोराशौचनिारति ध्वतिः । इन्द्रवृक्षस्तु ककुभे कुटजे देवदारुके ॥ ३५ ॥ उपक्रमश्चिकित्सायामुपधारापोरी। उपायपूर्वे वारम्भेऽमरसिंहः शरेप्यथो ॥ ३ ॥ अङ्गीकृतावुपगमः समीपगमनेऽपि च । अथो उपशयः स्थाने यत्र स्थित्या हि लुब्धकाः ।। ३७ ॥ गूढात्मानो मृगान् नन्ति तत्र यूरे तु याज्ञकाः। एकादशकाक्षे यः शेते दक्षिणती भुवि ॥ ३८॥ दशानामपि यूपानां तत्रायुर्वेदिनः पुनः।
औषधानविहाराणामुपयोगे सुखावहे ॥ ३९॥ व्याघेः सात्म्यमितीदं च तसरमधीयते । समीपशयने चापि विदन्ति विदितागमाः ॥ ४० ॥
१. 'व्यथे॥' क. ह. च. पाटः.
२. 'हि. ग., 'तु' क. च. पाठः.
३. 'ग' इ. पाठः.
.