________________
चतुरक्षरकाण्डे पुझिाध्यायः। कामाद्धर्षे तथा कामस्योत्सवे ची दर्शितः । अथ कामगुणो रागे विषयाभोगयोरपि ॥ ११ ॥ कालबर्मतु कालस्य धर्मेऽति मरणेऽपि च । क्रियाकारः संविदि च क्रियायाः करणेऽपि च ॥ ५२ ॥ कुरुविन्दो रनभेदे मुत्तके हिङगुले तथा । आरण्यक्षुद्रवान्यानां सप्तानामेकधान्यके ॥ १३ ॥ प्रहराजस्तु विज्ञेयो भान्करे चन्द्रास्यति । शके धातुकमत्तेभे वर्षकाब्दे घनाघनः ॥ ५५ ॥ घनसारस्तु कर्पूरे दक्षिणावर्तपारते । चन्द्रोदयः स्यादुल्लोचे शशाङ्कस्योदयेऽपि च ॥ ५५ ॥ . चन्द्रहाँसोऽसिमाने स्याद् दशात्यस्याप्यलावसौ । खनभेदेऽपि तं प्राहुजयन्यां यथायीत् ॥ ५६॥ चन्द्रहासोऽर्धचन्द्राय इति शब्दार्थ कोरिदः । चित्रभानू रवौ वही देशे जनपदो जने ॥ ५७ ॥ जनक्षयस्तु सङ्ग्रामे जनस्यापि क्षये मतः । तमोनुदः सहस्रांशौ शीतांशौ पात्रकेवि च ॥ १८ ॥ वनूनपात् तु यास्कोक्त आज्ये चामौ चे निश्चितः । तिरस्कारः परिभोऽप्यातल्पचारतः ॥ १९ ॥ मन्तों चाथ विज्ञेयस्त्रिकण्टक इति ध्वनिः । गोक्षुरे च विपत्रायां सुबां चाय नियोधत ॥ १० ॥ हिन्तालतालदुमयोस्तुणराज इति ध्वनिः । दर्दरीकस्तु वादिनविशेपे डाडमे तथा ॥ ११ ॥ मनिले चन्द्र इत्यन्ये दधिपाय्यस्तु सनिषि । पृषत्यरीति केषाश्चिन्मतमेतन्न तच्छुनन् ॥ १२ ॥
..'च निद' क... पाठ:. १. क. ४. मा .प. पाठः, ५. ' ग. पा.
च. पाठः. .. '
.. 'भा' क.. म .पा: