________________
नामाणिवसंक्षेपे
दुमामपातु लाशयां द्रुमस्याच्यानये तथा । अथ देवरयो ना(न्यै ! व्ये रा रानन्य भूनिकाम् ॥ १३ ॥ देवानां च रथे ज्ञेयो देवधूमन्तु गुल्गुलौ । देवानामरि धो स्यादित नागविदो विदुः ॥ १४ ॥ पाञ्जयस्तु शकेऽमी तथा मध्यमपाण्डवे । शारीरवायुभेदे च कावेये च भागुरिः ॥ १५ ॥ घनाध्यक्षो वैश्रवणे धनाधिकृतपूरुषे । वैवस्वते च बुद्धे च धर्मराजो युधिष्ठिरे ॥ ६६ ॥ धन्वन्तरिः काशिराजे भास्करेऽप्यथ बुध्यताम् । कोशा क्यामगमागे धामार्गव इति ध्वनिः ॥ १७॥ धूमकेतुस्तु विज्ञेय उत्पाते पावकेऽप्यथ । यज्ञे मन्त्रविशेपे च नाराशंसोऽनलेऽन्यथ ॥ १८॥ सोमे समुद्रेवभृथे निचुम्पुण इति ध्वनिः । निषधिस्तु विज्ञेयो रुद्रेऽपि च धनुर्धरे ॥ १९ ॥ नृपयजन्तु सङ्ग्रामे राजसूयादिकेष्वपि । प्रतिग्रहः क्रियाकारे सैन्यपृठे पतद्ग्रहे ॥ ७० ॥ द्विजेभ्यो विधिवद् देये तद्महे स्वीकृतावपि । प्रतिमाहयते वर्षे प्रतिग्राहश्च तद्महे ॥ १ ॥ मतियबस्तु संस्कार उपग्रहणलिप्सयोः। .. प्रतिश्रयस्तु विज्ञेयः स्थाने गोष्ठयां च सूरिभिः ॥ ७२ ॥ प्रत्याहारे तथा सत्रशाले च विदितागभैः । माश्रये शाश्वतः प्राह मण्डपेऽप्यजयोऽपठीत् ॥ ७३ ॥...
. ''क. उ. प. पाट.. १. 'न' ग. पाठः
.लिको मुगुलः पुरः' इति त्वमरः ।