SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे ऊर्ध्वमूलः स्तम्बभेद 'उलूकाख्येऽत्र पूर्ववत् । समासापूर्ध्वधन्वा तु नेन्द्र लिङ्गादि पूर्ववत् ॥ ११९ ॥ ऋषिसृष्टा वृद्धिसंज्ञभेषजे स्त्री तथात्र च । । लिङ्गाद्यमृश्यजिहं तु कुष्ठन्याभ्यन्तरेऽपि च ॥ १२० ॥ स्त्रियां त्वृश्यस्य जिह्वायां खियां इत्वेकपदेऽपठीत् (१) । इहापि पूर्ववज्ञेयं समासाद्यत्ययं पुनः ॥ १२१ ।। विद्यादेकपदेशव्दमेकारान्तमनुष्य च । तत्क्षणे इत्यसावर्थ 'एकाक्षीला पुनः स्त्रियाम् ॥ १२२ ॥ पाठायां ना तु विख्याते शिवमल्लीति पादपे । एकादशस्तु त्रिप्वेकादशानां पूरणे भवेत् ॥ १२३ ॥ एकादशी तु स्वीन्द्रस्य तिथी वीणान्तरे तथा । स्यादेकादशतन्त्रीक एकदेशः पुनः पुमान् ॥ १२४ ॥ विज्ञेयोऽवयवेऽत्रापि स्युरधादीनि पूर्ववत् । । अथो एकायनं त्रि म्यादकाग्रे स पुनर्नपि ॥ १२५ ॥ शास्त्रे भागवतानां तत् फैश्मीरेप्वेर्व विश्रुतम् । अथो.एणीकृतः पुंसि वदोषे त्रि तद्वति ॥ १२६ ॥ आपादितैणभावे च क्ली तणीकरणेऽथ ना। ऐरावतो महेन्द्रस्य कुञ्जर पादपान्तरे ॥ १२७ ॥ नागरगाहये क्ली तु तत्फलेऽपि शचीपतेः । ऋजुदीर्घ व्योमचापे स्थाने च व्योमगोचरे ॥ १२८ ॥ १. 'चारेयां' ग. ह. च. पाठः. २. 'च क' ग. पाटः. . 'का' के. ड: च. पाट 'क' क... च. पाठः. + 'उल्लू कस्तूलगे दर्भ ऊर्ध्वमूलः' (पु. ६४. श्लो. २२९) इति तु वैजयन्ती : वंक पदी पथि' इति स्यात् । * 'एकाष्टीला पापचेली स्थापनी वनतिक्तिका । पााम्बष्टा' (पृ.५. श्लो. १३०, १३) इति, 'शिवमल्लिंका.........एकाष्टीलोऽम्वुको वमुः' (पृ. ६. ली. १९.३. १९४) इति च वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy